Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকৰ্ণৈ ৰ্যুষ্মাভি ৰ্দুৰ্গম্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকর্ণৈ র্যুষ্মাভি র্দুর্গম্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တမဓျသ္မာကံ ဗဟုကထား ကထယိတဝျား ကိန္တု တား သ္တဗ္ဓကရ္ဏဲ ရျုၐ္မာဘိ ရ္ဒုရ္ဂများ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:11
12 अन्तरसन्दर्भाः  

yadetāni vacanāni yiśayiyabhaviṣyadvādinā proktāni teṣu tāni phalanti|


tadā sa kathitavān tarhi yūyam adhunāpi kuto bodvvuṁ na śaknutha?


tadā sa tāvuvāca, he abodhau he bhaviṣyadvādibhiruktavākyaṁ pratyetuṁ vilambamānau;


yuṣmabhyaṁ kathayituṁ mamānekāḥ kathā āsate, tāḥ kathā idānīṁ yūyaṁ soḍhuṁ na śaknutha;


vākyamidaṁ tasya parīkṣārtham avādīt kintu yat kariṣyati tat svayam ajānāt|


te mānuṣā yathā netraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śṛṇvanti budhyante na ca mānasaiḥ| vyāvarttayatsu cittāni kāle kutrāpi teṣu vai| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ||


tasmāt sa malkīṣedakaḥ śreṇībhukto mahāyājaka īśvareṇākhyātaḥ|


yato yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravye nahi kintu dugdhe yuṣmākaṁ prayojanam āste|


svakīyasarvvapatreṣu caitānyadhi prastutya tadeva gadati| teṣu patreṣu katipayāni durūhyāṇi vākyāni vidyante ye ca lokā ajñānāścañcalāśca te nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्