Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 ata īśvarasya prajābhiḥ karttavya eko viśrāmastiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अत ईश्वरस्य प्रजाभिः कर्त्तव्य एको विश्रामस्तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অত ঈশ্ৱৰস্য প্ৰজাভিঃ কৰ্ত্তৱ্য একো ৱিশ্ৰামস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অত ঈশ্ৱরস্য প্রজাভিঃ কর্ত্তৱ্য একো ৱিশ্রামস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတ ဤၑွရသျ ပြဇာဘိး ကရ္တ္တဝျ ဧကော ဝိၑြာမသ္တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ata Izvarasya prajAbhiH karttavya EkO vizrAmastiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:9
17 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|


iti hetorahaṁ kopāt śapathaṁ kṛtavān imaṁ| prevekṣyate janairetai rna viśrāmasthalaṁ mama||"


aparaṁ tadviśrāmaprāpteḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cet tasyāḥ phalena vañcito bhavet vayam etasmād bibhīmaḥ|


aparam īśvaro yadvat svakṛtakarmmabhyo viśaśrāma tadvat tasya viśrāmasthānaṁ praviṣṭo jano'pi svakṛtakarmmabhyo viśrāmyati|


tad viśrāmasthānaṁ viśvāsibhirasmābhiḥ praviśyate yatastenoktaṁ, "ahaṁ kopāt śapathaṁ kṛtavān imaṁ, pravekṣyate janairetai rna viśrāmasthalaṁ mama|" kintu tasya karmmāṇi jagataḥ sṛṣṭikālāt samāptāni santi|


aparaṁ yihośūyo yadi tān vyaśrāmayiṣyat tarhi tataḥ param aparasya dinasya vāg īśvareṇa nākathayiṣyata|


pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve|


aparaṁ svargāt mayā saha sambhāṣamāṇa eko ravo mayāśrāvi tenoktaṁ tvaṁ likha, idānīmārabhya ye prabhau mriyante te mṛtā dhanyā iti; ātmā bhāṣate satyaṁ svaśramebhyastai rvirāmaḥ prāptavyaḥ teṣāṁ karmmāṇi ca tān anugacchanti|


teṣāṁ netrebhyaścāśrūṇi sarvvāṇīśvareṇa pramārkṣyante mṛtyurapi puna rna bhaviṣyati śokavilāpakleśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्