Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 iti hetoḥ sa punaradyanāmakaṁ dinaṁ nirūpya dīrghakāle gate'pi pūrvvoktāṁ vācaṁ dāyūdā kathayati, yathā, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhi mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 इति हेतोः स पुनरद्यनामकं दिनं निरूप्य दीर्घकाले गतेऽपि पूर्व्वोक्तां वाचं दायूदा कथयति, यथा, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्हि मा कुरुतेदानीं कठिनानि मनांसि वः।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ইতি হেতোঃ স পুনৰদ্যনামকং দিনং নিৰূপ্য দীৰ্ঘকালে গতেঽপি পূৰ্ৱ্ৱোক্তাং ৱাচং দাযূদা কথযতি, যথা, "অদ্য যূযং কথাং তস্য যদি সংশ্ৰোতুমিচ্ছথ, তৰ্হি মা কুৰুতেদানীং কঠিনানি মনাংসি ৱঃ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ইতি হেতোঃ স পুনরদ্যনামকং দিনং নিরূপ্য দীর্ঘকালে গতেঽপি পূর্ৱ্ৱোক্তাং ৱাচং দাযূদা কথযতি, যথা, "অদ্য যূযং কথাং তস্য যদি সংশ্রোতুমিচ্ছথ, তর্হি মা কুরুতেদানীং কঠিনানি মনাংসি ৱঃ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဣတိ ဟေတေား သ ပုနရဒျနာမကံ ဒိနံ နိရူပျ ဒီရ္ဃကာလေ ဂတေ'ပိ ပူရွွောက္တာံ ဝါစံ ဒါယူဒါ ကထယတိ, ယထာ, "အဒျ ယူယံ ကထာံ တသျ ယဒိ သံၑြောတုမိစ္ဆထ, တရှိ မာ ကုရုတေဒါနီံ ကဌိနာနိ မနာံသိ ဝး၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 iti hEtOH sa punaradyanAmakaM dinaM nirUpya dIrghakAlE gatE'pi pUrvvOktAM vAcaM dAyUdA kathayati, yathA, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha, tarhi mA kurutEdAnIM kaThinAni manAMsi vaH|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:7
12 अन्तरसन्दर्भाः  

tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānena taṁ prabhuṁ vadati ?


svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"


yataḥ mama prabhumidaṁ vākyamavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa|


he bhrātaro'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśāne sthāpitobhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyate|


iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati;


etatkāraṇāt teṣāṁ parasparam anaikyāt sarvve calitavantaḥ; tathāpi paula etāṁ kathāmekāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitṛpuruṣebhya etāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,


adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhyājñālaṅghanasthāne yuṣmābhistu kṛtaṁ yathā, tathā mā kurutedānīṁ kaṭhināni manāṁsi va iti tena yaduktaṁ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्