Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 aparaṁ ya uccatamaṁ svargaṁ praviṣṭa etādṛśa eko vyaktirarthata īśvarasya putro yīśurasmākaṁ mahāyājako'sti, ato heto rvayaṁ dharmmapratijñāṁ dṛḍham ālambāmahai|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং য উচ্চতমং স্ৱৰ্গং প্ৰৱিষ্ট এতাদৃশ একো ৱ্যক্তিৰৰ্থত ঈশ্ৱৰস্য পুত্ৰো যীশুৰস্মাকং মহাযাজকোঽস্তি, অতো হেতো ৰ্ৱযং ধৰ্ম্মপ্ৰতিজ্ঞাং দৃঢম্ আলম্বামহৈ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং য উচ্চতমং স্ৱর্গং প্রৱিষ্ট এতাদৃশ একো ৱ্যক্তিরর্থত ঈশ্ৱরস্য পুত্রো যীশুরস্মাকং মহাযাজকোঽস্তি, অতো হেতো র্ৱযং ধর্ম্মপ্রতিজ্ঞাং দৃঢম্ আলম্বামহৈ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ ယ ဥစ္စတမံ သွရ္ဂံ ပြဝိၐ္ဋ ဧတာဒၖၑ ဧကော ဝျက္တိရရ္ထတ ဤၑွရသျ ပုတြော ယီၑုရသ္မာကံ မဟာယာဇကော'သ္တိ, အတော ဟေတော ရွယံ ဓရ္မ္မပြတိဇ္ဉာံ ဒၖဎမ် အာလမ္ဗာမဟဲ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:14
31 अन्तरसन्दर्भाः  

tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|


īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|


atha prabhustānityādiśya svargaṁ nītaḥ san parameśvarasya dakṣiṇa upaviveśa|


āśiṣaṁ vadanneva ca tebhyaḥ pṛthag bhūtvā svargāya nīto'bhavat|


he gālīlīyalokā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nīto yo yīśustaṁ yūyaṁ yathā svargam ārohantam adarśam tathā sa punaścāgamiṣyati|


kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ|


aparaṁ tebhyo daṇḍadānājñā vā kena kariṣyate? yo'smannimittaṁ prāṇān tyaktavān kevalaṁ tanna kintu mṛtagaṇamadhyād utthitavān, api ceśvarasya dakṣiṇe pārśve tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata evambhūto yaḥ khrīṣṭaḥ kiṁ tena?


itaścaturdaśavatsarebhyaḥ pūrvvaṁ mayā paricita eko janastṛtīyaṁ svargamanīyata, sa saśarīreṇa niḥśarīreṇa vā tat sthānamanīyata tadahaṁ na jānāmi kintvīśvaro jānāti|


yata etasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇe yuṣmākam ājñāgrāhitvāt tadbhāgitve ca tān aparāṁśca prati yuṣmākaṁ dātṛtvād īśvarasya dhanyavādaḥ kāriṣyate,


yaścāvatīrṇavān sa eva svargāṇām uparyyuparyyārūḍhavān yataḥ sarvvāṇi tena pūrayitavyāni|


kintu putramuddiśya tenoktaṁ, yathā, "he īśvara sadā sthāyi tava siṁhāsanaṁ bhavet| yāthārthyasya bhaveddaṇḍo rājadaṇḍastvadīyakaḥ|


kintvasau pāpanāśakam ekaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya


tasmāt kiṁ budhyadhve yo jana īśvarasya putram avajānāti yena ca pavitrīkṛto 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyate ca, sa kiyanmahāghorataradaṇḍasya yogyo bhaviṣyati?


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


ato vayaṁ yad bhramasrotasā nāpanīyāmahe tadarthamasmābhi ryadyad aśrāvi tasmin manāṁsi nidhātavyāni|


ato hetoḥ sa yathā kṛpāvān prajānāṁ pāpaśodhanārtham īśvaroddeśyaviṣaye viśvāsyo mahāyājako bhavet tadarthaṁ sarvvaviṣaye svabhrātṛṇāṁ sadṛśībhavanaṁ tasyocitam āsīt|


he svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūto'grasaraśca yo yīśustam ālocadhvaṁ|


yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|


tatraivāsmākam agrasaro yīśuḥ praviśya malkīṣedakaḥ śreṇyāṁ nityasthāyī yājako'bhavat|


svamanobhirīśvarasya putraṁ punaḥ kruśe ghnanti lajjāspadaṁ kurvvate ca tarhi manaḥparāvarttanāya punastān navīnīkarttuṁ ko'pi na śaknoti|


aparaṁ tasya pitā mātā vaṁśasya nirṇaya āyuṣa ārambho jīvanasya śeṣaścaiteṣām abhāvo bhavati, itthaṁ sa īśvaraputrasya sadṛśīkṛtaḥ, sa tvanantakālaṁ yāvad yājakastiṣṭhati|


kathyamānānāṁ vākyānāṁ sāro'yam asmākam etādṛśa eko mahāyājako'sti yaḥ svarge mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvo samupaviṣṭavān


chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān|


yataḥ khrīṣṭaḥ satyapavitrasthānasya dṛṣṭāntarūpaṁ hastakṛtaṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargameva praviṣṭaḥ|


yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्