Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 3:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 pravekṣyate janairetai rna viśrāmasthalaṁ mameti śapathaḥ keṣāṁ viruddhaṁ tenākāri? kim aviśvāsināṁ viruddhaṁ nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 প্ৰৱেক্ষ্যতে জনৈৰেতৈ ৰ্ন ৱিশ্ৰামস্থলং মমেতি শপথঃ কেষাং ৱিৰুদ্ধং তেনাকাৰি? কিম্ অৱিশ্ৱাসিনাং ৱিৰুদ্ধং নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 প্রৱেক্ষ্যতে জনৈরেতৈ র্ন ৱিশ্রামস্থলং মমেতি শপথঃ কেষাং ৱিরুদ্ধং তেনাকারি? কিম্ অৱিশ্ৱাসিনাং ৱিরুদ্ধং নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ပြဝေက္ၐျတေ ဇနဲရေတဲ ရ္န ဝိၑြာမသ္ထလံ မမေတိ ၑပထး ကေၐာံ ဝိရုဒ္ဓံ တေနာကာရိ? ကိမ် အဝိၑွာသိနာံ ဝိရုဒ္ဓံ နဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 pravEkSyatE janairEtai rna vizrAmasthalaM mamEti zapathaH kESAM viruddhaM tEnAkAri? kim avizvAsinAM viruddhaM nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:18
16 अन्तरसन्दर्भाः  

yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati|


ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad


iti hetorahaṁ kopāt śapathaṁ kṛtavān imaṁ| prevekṣyate janairetai rna viśrāmasthalaṁ mama||"


ato vayaṁ tad viśrāmasthānaṁ praveṣṭuṁ yatāmahai, tadaviśvāsodāharaṇena ko'pi na patatu|


yato 'smākaṁ samīpe yadvat tadvat teṣāṁ samīpe'pi susaṁvādaḥ pracārito 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yataste śrotāro viśvāsena sārddhaṁ tannāmiśrayan|


phalatastat sthānaṁ kaiścit praveṣṭavyaṁ kintu ye purā susaṁvādaṁ śrutavantastairaviśvāsāt tanna praviṣṭam,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्