Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 yato heto dūtaiḥ kathitaṁ vākyaṁ yadyamogham abhavad yadi ca tallaṅghanakāriṇe tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো হেতো দূতৈঃ কথিতং ৱাক্যং যদ্যমোঘম্ অভৱদ্ যদি চ তল্লঙ্ঘনকাৰিণে তস্যাগ্ৰাহকায চ সৰ্ৱ্ৱস্মৈ সমুচিতং দণ্ডম্ অদীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো হেতো দূতৈঃ কথিতং ৱাক্যং যদ্যমোঘম্ অভৱদ্ যদি চ তল্লঙ্ঘনকারিণে তস্যাগ্রাহকায চ সর্ৱ্ৱস্মৈ সমুচিতং দণ্ডম্ অদীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော ဟေတော ဒူတဲး ကထိတံ ဝါကျံ ယဒျမောဃမ် အဘဝဒ် ယဒိ စ တလ္လင်္ဃနကာရိဏေ တသျာဂြာဟကာယ စ သရွွသ္မဲ သမုစိတံ ဒဏ္ဍမ် အဒီယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:2
29 अन्तरसन्दर्भाः  

yūyaṁ svargīyadūtagaṇena vyavasthāṁ prāpyāpi tāṁ nācaratha|


tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya kare samarpitā ca|


purā ya īśvaro bhaviṣyadvādibhiḥ pitṛlokebhyo nānāsamaye nānāprakāraṁ kathitavān


yaḥ kaścit mūsaso vyavasthām avamanyate sa dayāṁ vinā dvayostisṛṇāṁ vā sākṣiṇāṁ pramāṇena hanyate,


ataeva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|


tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata|


kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|


sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yato hetoḥ pṛthivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyate?


aparam asmatsamīpe dṛḍhataraṁ bhaviṣyadvākyaṁ vidyate yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyodayañca yāvat timiramaye sthāne jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhve tarhi bhadraṁ kariṣyatha|


tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurekakṛtvaḥ svaprajā misaradeśād udadhāra yat tataḥ param aviśvāsino vyanāśayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्