Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 yaḥ pāpibhiḥ svaviruddham etādṛśaṁ vaiparītyaṁ soḍhavān tam ālocayata tena yūyaṁ svamanaḥsu śrāntāḥ klāntāśca na bhaviṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यः पापिभिः स्वविरुद्धम् एतादृशं वैपरीत्यं सोढवान् तम् आलोचयत तेन यूयं स्वमनःसु श्रान्ताः क्लान्ताश्च न भविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যঃ পাপিভিঃ স্ৱৱিৰুদ্ধম্ এতাদৃশং ৱৈপৰীত্যং সোঢৱান্ তম্ আলোচযত তেন যূযং স্ৱমনঃসু শ্ৰান্তাঃ ক্লান্তাশ্চ ন ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যঃ পাপিভিঃ স্ৱৱিরুদ্ধম্ এতাদৃশং ৱৈপরীত্যং সোঢৱান্ তম্ আলোচযত তেন যূযং স্ৱমনঃসু শ্রান্তাঃ ক্লান্তাশ্চ ন ভৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယး ပါပိဘိး သွဝိရုဒ္ဓမ် ဧတာဒၖၑံ ဝဲပရီတျံ သောဎဝါန် တမ် အာလောစယတ တေန ယူယံ သွမနးသု ၑြာန္တား က္လာန္တာၑ္စ န ဘဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yaH pApibhiH svaviruddham EtAdRzaM vaiparItyaM sOPhavAn tam AlOcayata tEna yUyaM svamanaHsu zrAntAH klAntAzca na bhaviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:3
46 अन्तरसन्दर्भाः  

manujasuta āgatya bhuktavān pītavāṁśca, tena lokā vadanti, paśyata eṣa bhoktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñānino jñānavyavahāraṁ nirdoṣaṁ jānanti|


kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmno bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|


tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvante?


anantaraṁ mandiraṁ praviśyopadeśanasamaye tatsamīpaṁ pradhānayājakāḥ prācīnalokāścāgatya papracchuḥ, tvayā kena sāmarthyanaitāni karmmāṇi kriyante? kena vā tubhyametāni sāmarthyāni dattāni?


kintu lokebhyo bibhyuḥ, yato lokaiḥ sa bhaviṣyadvādītyajñāyi|


anantaraṁ phirūśinaḥ pragatya yathā saṁlāpena tam unmāthe pātayeyustathā mantrayitvā


anantaraṁ viśrāmavāre yīśau pradhānasya phirūśino gṛhe bhoktuṁ gatavati te taṁ vīkṣitum ārebhire|


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte|


tadaitāḥ sarvvāḥ kathāḥ śrutvā lobhiphirūśinastamupajahasuḥ|


tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|


tasmād adhyāpakāḥ phirūśinaśca cittairitthaṁ pracintitavantaḥ, eṣa jana īśvaraṁ nindati koyaṁ? kevalamīśvaraṁ vinā pāpaṁ kṣantuṁ kaḥ śaknoti?


tato bahavo vyāharan eṣa bhūtagrasta unmattaśca, kuta etasya kathāṁ śṛṇutha?


tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?


tato yīśu rviśrāmavāre karmmedṛśaṁ kṛtavān iti heto ryihūdīyāstaṁ tāḍayitvā hantum aceṣṭanta|


tato lokānāṁ madhye tasmin nānāvidhā vivādā bhavitum ārabdhavantaḥ| kecid avocan sa uttamaḥ puruṣaḥ kecid avocan na tathā varaṁ lokānāṁ bhramaṁ janayati|


tataḥ phirūśino'vādiṣustvaṁ svārthe svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati|


yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate|


tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|


etat śrutvā nikaṭasthāḥ katipayāḥ phirūśino vyāharan vayamapi kimandhāḥ?


ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|


aparañca vayaṁ karuṇābhājo bhūtvā yad etat paricārakapadam alabhāmahi nātra klāmyāmaḥ,


tato heto rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣo yadyapi kṣīyate tathāpyāntarikaḥ puruṣo dine dine nūtanāyate|


satkarmmakaraṇe'smābhiraśrāntai rbhavitavyaṁ yato'klāntaustiṣṭhadbhirasmābhirupayuktasamaye tat phalāni lapsyante|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


tathā ca putrān pratīva yuṣmān prati ya upadeśa uktastaṁ kiṁ vismṛtavantaḥ? "pareśena kṛtāṁ śāstiṁ he matputra na tucchaya| tena saṁbhartsitaścāpi naiva klāmya kadācana|


he svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūto'grasaraśca yo yīśustam ālocadhvaṁ|


nindito 'pi san sa pratinindāṁ na kṛtavān duḥkhaṁ sahamāno 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpe svaṁ samarpitavān|


aparaṁ tvaṁ titikṣāṁ vidadhāsi mama nāmārthaṁ bahu soḍhavānasi tathāpi na paryyaklāmyastadapi jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्