Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yato hetoḥ pṛthivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 সাৱধানা ভৱত তং ৱক্তাৰং নাৱজানীত যতো হেতোঃ পৃথিৱীস্থিতঃ স ৱক্তা যৈৰৱজ্ঞাতস্তৈ ৰ্যদি ৰক্ষা নাপ্ৰাপি তৰ্হি স্ৱৰ্গীযৱক্তুঃ পৰাঙ্মুখীভূযাস্মাভিঃ কথং ৰক্ষা প্ৰাপ্স্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 সাৱধানা ভৱত তং ৱক্তারং নাৱজানীত যতো হেতোঃ পৃথিৱীস্থিতঃ স ৱক্তা যৈরৱজ্ঞাতস্তৈ র্যদি রক্ষা নাপ্রাপি তর্হি স্ৱর্গীযৱক্তুঃ পরাঙ্মুখীভূযাস্মাভিঃ কথং রক্ষা প্রাপ্স্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သာဝဓာနာ ဘဝတ တံ ဝက္တာရံ နာဝဇာနီတ ယတော ဟေတေား ပၖထိဝီသ္ထိတး သ ဝက္တာ ယဲရဝဇ္ဉာတသ္တဲ ရျဒိ ရက္ၐာ နာပြာပိ တရှိ သွရ္ဂီယဝက္တုး ပရာင်္မုခီဘူယာသ္မာဘိး ကထံ ရက္ၐာ ပြာပ္သျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:25
36 अन्तरसन्दर्भाः  

etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|


tato yīśustaṁ jagāda, avadhehi kathāmetāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujebhyo nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsṛja ca|


kastvāṁ śāstṛtvavicārayitṛtvapadayo rniyuktavān, iti vākyamuktvā tai ryo mūsā avajñātastameva īśvaraḥ stambamadhye darśanadātrā tena dūtena śāstāraṁ muktidātārañca kṛtvā preṣayāmāsa|


aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|


satyamatācca śrotrāṇi nivarttya vipathagāmino bhūtvopākhyāneṣu pravarttiṣyante;


purā ya īśvaro bhaviṣyadvādibhiḥ pitṛlokebhyo nānāsamaye nānāprakāraṁ kathitavān


aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|


taṁ śabdaṁ śrutvā śrotārastādṛśaṁ sambhāṣaṇaṁ yat puna rna jāyate tat prārthitavantaḥ|


he bhrātaraḥ sāvadhānā bhavata, amareśvarāt nivarttako yo'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|


kebhyo vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yeṣāṁ kuṇapāḥ prāntare 'patan kiṁ tebhyo nahi?


te tu svargīyavastūnāṁ dṛṣṭāntena chāyayā ca sevāmanutiṣṭhanti yato mūsasi dūṣyaṁ sādhayitum udyate satīśvarastadeva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhehi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|


anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|


tataḥ sa mām avadat sāvadhāno bhava maivaṁ kṛru, tvayā tava bhrātṛbhi rbhaviṣyadvādibhiretadgranthasthavākyapālanakāribhiśca sahadāso 'haṁ| tvam īśvaraṁ praṇama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्