Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:37 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

37 bahavaśca prastarāghātai rhatāḥ karapatrai rvā vidīrṇā yantrai rvā kliṣṭāḥ khaṅgadhārai rvā vyāpāditāḥ| te meṣāṇāṁ chāgānāṁ vā carmmāṇi paridhāya dīnāḥ pīḍitā duḥkhārttāścābhrāmyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 बहवश्च प्रस्तराघातै र्हताः करपत्रै र्वा विदीर्णा यन्त्रै र्वा क्लिष्टाः खङ्गधारै र्वा व्यापादिताः। ते मेषाणां छागानां वा चर्म्माणि परिधाय दीनाः पीडिता दुःखार्त्ताश्चाभ्राम्यन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 বহৱশ্চ প্ৰস্তৰাঘাতৈ ৰ্হতাঃ কৰপত্ৰৈ ৰ্ৱা ৱিদীৰ্ণা যন্ত্ৰৈ ৰ্ৱা ক্লিষ্টাঃ খঙ্গধাৰৈ ৰ্ৱা ৱ্যাপাদিতাঃ| তে মেষাণাং ছাগানাং ৱা চৰ্ম্মাণি পৰিধায দীনাঃ পীডিতা দুঃখাৰ্ত্তাশ্চাভ্ৰাম্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 বহৱশ্চ প্রস্তরাঘাতৈ র্হতাঃ করপত্রৈ র্ৱা ৱিদীর্ণা যন্ত্রৈ র্ৱা ক্লিষ্টাঃ খঙ্গধারৈ র্ৱা ৱ্যাপাদিতাঃ| তে মেষাণাং ছাগানাং ৱা চর্ম্মাণি পরিধায দীনাঃ পীডিতা দুঃখার্ত্তাশ্চাভ্রাম্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ဗဟဝၑ္စ ပြသ္တရာဃာတဲ ရှတား ကရပတြဲ ရွာ ဝိဒီရ္ဏာ ယန္တြဲ ရွာ က္လိၐ္ဋား ခင်္ဂဓာရဲ ရွာ ဝျာပါဒိတား၊ တေ မေၐာဏာံ ဆာဂါနာံ ဝါ စရ္မ္မာဏိ ပရိဓာယ ဒီနား ပီဍိတာ ဒုးခါရ္တ္တာၑ္စာဘြာမျန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaggadhArai rvA vyApAditAH| tE mESANAM chAgAnAM vA carmmANi paridhAya dInAH pIPitA duHkhArttAzcAbhrAmyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:37
40 अन्तरसन्दर्भाः  

kintu kṛṣīvalāstasya tān dāseyān dhṛtvā kañcana prahṛtavantaḥ, kañcana pāṣāṇairāhatavantaḥ, kañcana ca hatavantaḥ|


etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|


tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|


he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|


āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalokā āgatya lokān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tena sa mṛta iti vijñāya nagarasya bahistam ākṛṣya nītavantaḥ|


yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? ye tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātino bhūtvā taṁ dhārmmikaṁ janam ahata|


tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|


yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|


bandinaḥ sahabandibhiriva duḥkhinaśca dehavāsibhiriva yuṣmābhiḥ smaryyantāṁ|


paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyate tāvuṣṭralomajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्