इब्रानियों 11:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script3 aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 অপৰম্ ঈশ্ৱৰস্য ৱাক্যেন জগন্ত্যসৃজ্যন্ত, দৃষ্টৱস্তূনি চ প্ৰত্যক্ষৱস্তুভ্যো নোদপদ্যন্তৈতদ্ ৱযং ৱিশ্ৱাসেন বুধ্যামহে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 অপরম্ ঈশ্ৱরস্য ৱাক্যেন জগন্ত্যসৃজ্যন্ত, দৃষ্টৱস্তূনি চ প্রত্যক্ষৱস্তুভ্যো নোদপদ্যন্তৈতদ্ ৱযং ৱিশ্ৱাসেন বুধ্যামহে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 အပရမ် ဤၑွရသျ ဝါကျေန ဇဂန္တျသၖဇျန္တ, ဒၖၐ္ဋဝသ္တူနိ စ ပြတျက္ၐဝသ္တုဘျော နောဒပဒျန္တဲတဒ် ဝယံ ဝိၑွာသေန ဗုဓျာမဟေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE| अध्यायं द्रष्टव्यम् |
he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|