Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 yato vṛṣāṇāṁ chāgānāṁ vā rudhireṇa pāpamocanaṁ na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতো ৱৃষাণাং ছাগানাং ৱা ৰুধিৰেণ পাপমোচনং ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতো ৱৃষাণাং ছাগানাং ৱা রুধিরেণ পাপমোচনং ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတော ဝၖၐာဏာံ ဆာဂါနာံ ဝါ ရုဓိရေဏ ပါပမောစနံ န သမ္ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatO vRSANAM chAgAnAM vA rudhirENa pApamOcanaM na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:4
19 अन्तरसन्दर्भाः  

aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvare premakaraṇaṁ tathā svamīpavāsini svavat premakaraṇañca sarvvebhyo homabalidānādibhyaḥ śraṣṭhaṁ bhavati|


pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|


tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati|


vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tato heto rnityaṁ dīyamānairekavidhai rvārṣikabalibhiḥ śaraṇāgatalokān siddhān karttuṁ kadāpi na śaknoti|


aparam ekaiko yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyante tādṛśān ekarūpān balīn punaḥ punarutsṛjan tiṣṭhati|


ityasmin prathamato yeṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tenedamuktaṁ yathā, balinaivedyahavyāni pāpaghnañcopacārakaṁ, nemāni vāñchasi tvaṁ hi na caiteṣu pratuṣyasīti|


tacca dūṣyaṁ varttamānasamayasya dṛṣṭāntaḥ, yato hetoḥ sāmprataṁ saṁśodhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sevākāriṇo mānasikasiddhikaraṇe'samarthābhiḥ


aparaṁ so 'smākaṁ pāpānyapaharttuṁ prākāśataitad yūyaṁ jānītha, pāpañca tasmin na vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्