Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:38 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

38 "puṇyavān jano viśvāsena jīviṣyati kintu yadi nivarttate tarhi mama manastasmin na toṣaṁ yāsyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 "पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 "পুণ্যৱান্ জনো ৱিশ্ৱাসেন জীৱিষ্যতি কিন্তু যদি নিৱৰ্ত্ততে তৰ্হি মম মনস্তস্মিন্ ন তোষং যাস্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 "পুণ্যৱান্ জনো ৱিশ্ৱাসেন জীৱিষ্যতি কিন্তু যদি নিৱর্ত্ততে তর্হি মম মনস্তস্মিন্ ন তোষং যাস্যতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 "ပုဏျဝါန် ဇနော ဝိၑွာသေန ဇီဝိၐျတိ ကိန္တု ယဒိ နိဝရ္တ္တတေ တရှိ မမ မနသ္တသ္မိန် န တောၐံ ယာသျတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 "puNyavAn janO vizvAsEna jIviSyati kintu yadi nivarttatE tarhi mama manastasmin na tOSaM yAsyati|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:38
24 अन्तरसन्दर्भाः  

kenāpi na virodhaṁ sa vivādañca kariṣyati| na ca rājapathe tena vacanaṁ śrāvayiṣyate|


kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kopi klestāḍanā vā cet jāyate, tarhi sa tatkṣaṇād vighnameti|


yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvāde prakāśate| tadadhi dharmmapustakepi likhitamidaṁ "puṇyavān jano viśvāsena jīviṣyati"|


īśvarasya sākṣāt ko'pi vyavasthayā sapuṇyo na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavo viśvāsena jīviṣyatīti" śāstrīyaṁ vacaḥ|


te yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavanto 'smān dūrīkṛtavantaśca, ta īśvarāya na rocante sarvveṣāṁ mānavānāṁ vipakṣā bhavanti ca;


kintu vayaṁ vināśajanikāṁ dharmmāt nivṛttiṁ na kurvvāṇā ātmanaḥ paritrāṇāya viśvāsaṁ kurvvāmaheे|


aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|


te 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅge 'sthāsyan, kintu sarvve 'smadīyā na santyetasya prakāśa āvaśyaka āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्