Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 1:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 aparaṁ dūtānāṁ madhye kaḥ kadācidīśvareṇedamuktaḥ? yathā, "tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| mama dakṣiṇadigbhāge tāvat tvaṁ samupāviśa||"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং দূতানাং মধ্যে কঃ কদাচিদীশ্ৱৰেণেদমুক্তঃ? যথা, "তৱাৰীন্ পাদপীঠং তে যাৱন্নহি কৰোম্যহং| মম দক্ষিণদিগ্ভাগে তাৱৎ ৎৱং সমুপাৱিশ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং দূতানাং মধ্যে কঃ কদাচিদীশ্ৱরেণেদমুক্তঃ? যথা, "তৱারীন্ পাদপীঠং তে যাৱন্নহি করোম্যহং| মম দক্ষিণদিগ্ভাগে তাৱৎ ৎৱং সমুপাৱিশ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ ဒူတာနာံ မဓျေ ကး ကဒါစိဒီၑွရေဏေဒမုက္တး? ယထာ, "တဝါရီန် ပါဒပီဌံ တေ ယာဝန္နဟိ ကရောမျဟံ၊ မမ ဒက္ၐိဏဒိဂ္ဘာဂေ တာဝတ် တွံ သမုပါဝိၑ။ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM dUtAnAM madhyE kaH kadAcidIzvarENEdamuktaH? yathA, "tavArIn pAdapIThaM tE yAvannahi karOmyahaM| mama dakSiNadigbhAgE tAvat tvaM samupAviza||"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 1:13
16 अन्तरसन्दर्भाः  

yathā mama prabhumidaṁ vākyamavadat parameśvaraḥ| tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa| ato yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santāno bhavati?


svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"


kintu mamādhipatitvasya vaśatve sthātum asammanyamānā ye mama ripavastānānīya mama samakṣaṁ saṁharata|


yataḥ mama prabhumidaṁ vākyamavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa|


kintu stiphānaḥ pavitreṇātmanā pūrṇo bhūtvā gagaṇaṁ prati sthiradṛṣṭiṁ kṛtvā īśvarasya dakṣiṇe daṇḍāyamānaṁ yīśuñca vilokya kathitavān;


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|


yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्