Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 itaḥ paraṁ ko'pi māṁ na kliśnātu yasmād ahaṁ svagātre prabho ryīśukhrīṣṭasya cihnāni dhāraye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 इतः परं कोऽपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইতঃ পৰং কোঽপি মাং ন ক্লিশ্নাতু যস্মাদ্ অহং স্ৱগাত্ৰে প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য চিহ্নানি ধাৰযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইতঃ পরং কোঽপি মাং ন ক্লিশ্নাতু যস্মাদ্ অহং স্ৱগাত্রে প্রভো র্যীশুখ্রীষ্টস্য চিহ্নানি ধারযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣတး ပရံ ကော'ပိ မာံ န က္လိၑ္နာတု ယသ္မာဒ် အဟံ သွဂါတြေ ပြဘော ရျီၑုခြီၐ္ဋသျ စိဟ္နာနိ ဓာရယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrE prabhO ryIzukhrISTasya cihnAni dhArayE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:17
14 अन्तरसन्दर्भाः  

viśeṣato'smākam ājñām aprāpyāpi kiyanto janā asmākaṁ madhyād gatvā tvakchedo mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kṛtvā yuṣmān sasandehān akurvvan etāṁ kathāṁ vayam aśṛnma|


yataḥ khrīṣṭasya kleśā yadvad bāhulyenāsmāsu varttante tadvad vayaṁ khrīṣṭena bahusāntvanāḍhyā api bhavāmaḥ|


asmākaṁ śarīre khrīṣṭasya jīvanaṁ yat prakāśeta tadarthaṁ tasmin śarīre yīśo rmaraṇamapi dhārayāmaḥ|


so'nyasusaṁvādaḥ susaṁvādo nahi kintu kecit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ ceṣṭante ca|


yato hetorahaṁ khrīṣṭaṁ tasya punarutthite rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mṛtyorākṛtiñca gṛhītvā


tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|


yathā kaścid īśvarasyānugrahāt na patet, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavet tena ca bahavo'pavitrā na bhaveyuḥ,


aparaṁ kṣudramahaddhanidaridramuktadāsān sarvvān dakṣiṇakare bhāle vā kalaṅkaṁ grāhayati|


tasmād ye taṁ kalaṅkamarthataḥ paśo rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā pareṇa kenāpi krayavikraye karttuṁ na śakyete|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्