Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 aparaṁ yāvanto lokā etasmin mārge caranti teṣām īśvarīyasya kṛtsnasyesrāyelaśca śānti rdayālābhaśca bhūyāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं यावन्तो लोका एतस्मिन् मार्गे चरन्ति तेषाम् ईश्वरीयस्य कृत्स्नस्येस्रायेलश्च शान्ति र्दयालाभश्च भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং যাৱন্তো লোকা এতস্মিন্ মাৰ্গে চৰন্তি তেষাম্ ঈশ্ৱৰীযস্য কৃৎস্নস্যেস্ৰাযেলশ্চ শান্তি ৰ্দযালাভশ্চ ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং যাৱন্তো লোকা এতস্মিন্ মার্গে চরন্তি তেষাম্ ঈশ্ৱরীযস্য কৃৎস্নস্যেস্রাযেলশ্চ শান্তি র্দযালাভশ্চ ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ ယာဝန္တော လောကာ ဧတသ္မိန် မာရ္ဂေ စရန္တိ တေၐာမ် ဤၑွရီယသျ ကၖတ္သ္နသျေသြာယေလၑ္စ ၑာန္တိ ရ္ဒယာလာဘၑ္စ ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM yAvantO lOkA Etasmin mArgE caranti tESAm IzvarIyasya kRtsnasyEsrAyElazca zAnti rdayAlAbhazca bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:16
25 अन्तरसन्दर्भाः  

aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dṛṣṭvā vyāhṛtavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyellokaḥ|


ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|


ye ca lokāḥ kevalaṁ chinnatvaco na santo 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yena viśvāsamārgeṇa gatavān tenaiva tasya pādacihnena gacchanti teṣāṁ tvakchedināmapyādipuruṣo bhavet tadartham atvakchedino mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchedacihnaṁ sa prāpnot|


pitreśvareṇāsmāṁka prabhunā yīśunā khrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca dīyatāṁ|


kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|


ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|


yadi vayam ātmanā jīvāmastarhyātmikācāro'smābhiḥ karttavyaḥ,


aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|


kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|


vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|


tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


kṛpā śāntiḥ prema ca bāhulyarūpeṇa yuṣmāsvadhitiṣṭhatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्