Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 parantu he bhrātaraḥ, yadyaham idānīm api tvakchedaṁ pracārayeyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkṛte kruśaṁ nirbbādham abhaviṣyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 परन्तु हे भ्रातरः, यद्यहम् इदानीम् अपि त्वक्छेदं प्रचारयेयं तर्हि कुत उपद्रवं भुञ्जिय? तत्कृते क्रुशं निर्ब्बाधम् अभविष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পৰন্তু হে ভ্ৰাতৰঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্ৰচাৰযেযং তৰ্হি কুত উপদ্ৰৱং ভুঞ্জিয? তৎকৃতে ক্ৰুশং নিৰ্ব্বাধম্ অভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পরন্তু হে ভ্রাতরঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্রচারযেযং তর্হি কুত উপদ্রৱং ভুঞ্জিয? তৎকৃতে ক্রুশং নির্ব্বাধম্ অভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပရန္တု ဟေ ဘြာတရး, ယဒျဟမ် ဣဒါနီမ် အပိ တွက္ဆေဒံ ပြစာရယေယံ တရှိ ကုတ ဥပဒြဝံ ဘုဉ္ဇိယ? တတ္ကၖတေ ကြုၑံ နိရ္ဗ္ဗာဓမ် အဘဝိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:11
17 अन्तरसन्दर्भाः  

paulastaṁ svasaṅginaṁ karttuṁ matiṁ kṛtvā taṁ gṛhītvā taddeśanivāsināṁ yihūdīyānām anurodhāt tasya tvakchedaṁ kṛtavān yatastasya pitā bhinnadeśīyaloka iti sarvvairajñāyata|


śiśūnāṁ tvakchedanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadeśanivāsino yihūdīyalokān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|


proccaiḥ prāvocan, he isrāyellokāḥ sarvve sāhāyyaṁ kuruta| yo manuja eteṣāṁ lokānāṁ mūsāvyavasthāyā etasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa eṣaḥ; viśeṣataḥ sa bhinnadeśīyalokān mandiram ānīya pavitrasthānametad apavitramakarot|


yato heto rye vinaśyanti te tāṁ kruśasya vārttāṁ pralāpamiva manyante kiñca paritrāṇaṁ labhamāneṣvasmāsu sā īśvarīyaśaktisvarūpā|


vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,


vayamapi kutaḥ pratidaṇḍaṁ prāṇabhītim aṅgīkurmmahe?


tato mama sahacarastīto yadyapi yūnānīya āsīt tathāpi tasya tvakchedo'pyāvaśyako na babhūva|


he nirbbodhā gālātilokāḥ, yuṣmākaṁ madhye kruśe hata iva yīśuḥ khrīṣṭo yuṣmākaṁ samakṣaṁ prakāśita āsīt ato yūyaṁ yathā satyaṁ vākyaṁ na gṛhlītha tathā kenāmuhyata?


kintu tadānīṁ śārīrikaniyamena jātaḥ putro yadvad ātmikaniyamena jātaṁ putram upādravat tathādhunāpi|


ye śārīrikaviṣaye sudṛśyā bhavitumicchanti te yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāgino na bhavanti kevalaṁ tadarthaṁ tvakchede yuṣmān pravarttayanti|


itaḥ paraṁ ko'pi māṁ na kliśnātu yasmād ahaṁ svagātre prabho ryīśukhrīṣṭasya cihnāni dhāraye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्