Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 idamākhyānaṁ dṛṣṭantasvarūpaṁ| te dve yoṣitāvīśvarīyasandhī tayorekā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इदमाख्यानं दृष्टन्तस्वरूपं। ते द्वे योषितावीश्वरीयसन्धी तयोरेका सीनयपर्व्वताद् उत्पन्ना दासजनयित्री च सा तु हाजिरा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইদমাখ্যানং দৃষ্টন্তস্ৱৰূপং| তে দ্ৱে যোষিতাৱীশ্ৱৰীযসন্ধী তযোৰেকা সীনযপৰ্ৱ্ৱতাদ্ উৎপন্না দাসজনযিত্ৰী চ সা তু হাজিৰা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইদমাখ্যানং দৃষ্টন্তস্ৱরূপং| তে দ্ৱে যোষিতাৱীশ্ৱরীযসন্ধী তযোরেকা সীনযপর্ৱ্ৱতাদ্ উৎপন্না দাসজনযিত্রী চ সা তু হাজিরা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣဒမာချာနံ ဒၖၐ္ဋန္တသွရူပံ၊ တေ ဒွေ ယောၐိတာဝီၑွရီယသန္ဓီ တယောရေကာ သီနယပရွွတာဒ် ဥတ္ပန္နာ ဒါသဇနယိတြီ စ သာ တု ဟာဇိရာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 idamAkhyAnaM dRSTantasvarUpaM| tE dvE yOSitAvIzvarIyasandhI tayOrEkA sInayaparvvatAd utpannA dAsajanayitrI ca sA tu hAjirA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:24
24 अन्तरसन्दर्भाः  

etena dṛṣṭāntīyena vākyena vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadetadvacanaṁ bhaviṣyadvādinā proktamāsīt, tat siddhamabhavat|


yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yena bhāveneśvaraṁ pitaḥ pitariti procya sambodhayatha tādṛśaṁ dattakaputratvabhāvam prāpnuta|


tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ|


yataste'nucarata ātmikād acalāt labdhaṁ toyaṁ papuḥ so'calaḥ khrīṣṭaeva|


yasmād hājirāśabdenāravadeśasthasīnayaparvvato bodhyate, sā ca varttamānāyā yirūśālampuryyāḥ sadṛśī| yataḥ svabālaiḥ sahitā sā dāsatva āste|


tadvad vayamapi bālyakāle dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahe|


khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ|


yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe|


nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|


anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro


"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्