Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 ato ye viśvāsāśritāste viśvāsinebrāhīmā sārddham āśiṣaṁ labhante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो ये विश्वासाश्रितास्ते विश्वासिनेब्राहीमा सार्द्धम् आशिषं लभन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো যে ৱিশ্ৱাসাশ্ৰিতাস্তে ৱিশ্ৱাসিনেব্ৰাহীমা সাৰ্দ্ধম্ আশিষং লভন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো যে ৱিশ্ৱাসাশ্রিতাস্তে ৱিশ্ৱাসিনেব্রাহীমা সার্দ্ধম্ আশিষং লভন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ယေ ဝိၑွာသာၑြိတာသ္တေ ဝိၑွာသိနေဗြာဟီမာ သာရ္ဒ္ဓမ် အာၑိၐံ လဘန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO yE vizvAsAzritAstE vizvAsinEbrAhImA sArddham AziSaM labhantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:9
8 अन्तरसन्दर्भाः  

aparañca sa yat sarvveṣām atvakchedināṁ viśvāsinām ādipuruṣo bhavet, te ca puṇyavattvena gaṇyeran;


ataeva sā pratijñā yad anugrahasya phalaṁ bhavet tadarthaṁ viśvāsamūlikā yatastathātve tadvaṁśasamudāyaṁ prati arthato ye vyavasthayā tadvaṁśasambhavāḥ kevalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsena tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|


yato'smākaṁ pāpanāśārthaṁ samarpito'smākaṁ puṇyaprāptyarthañcotthāpito'bhavat yo'smākaṁ prabhu ryīśustasyotthāpayitarīśvare


tasmād khrīṣṭena yīśunevrāhīma āśī rbhinnajātīyalokeṣu varttate tena vayaṁ pratijñātam ātmānaṁ viśvāsena labdhuṁ śaknumaḥ|


kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|


he bhrātṛgaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्