Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ঈশ্ৱৰো ভিন্নজাতীযান্ ৱিশ্ৱাসেন সপুণ্যীকৰিষ্যতীতি পূৰ্ৱ্ৱং জ্ঞাৎৱা শাস্ত্ৰদাতা পূৰ্ৱ্ৱম্ ইব্ৰাহীমং সুসংৱাদং শ্ৰাৱযন জগাদ, ৎৱত্তো ভিন্নজাতীযাঃ সৰ্ৱ্ৱ আশিষং প্ৰাপ্স্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ঈশ্ৱরো ভিন্নজাতীযান্ ৱিশ্ৱাসেন সপুণ্যীকরিষ্যতীতি পূর্ৱ্ৱং জ্ঞাৎৱা শাস্ত্রদাতা পূর্ৱ্ৱম্ ইব্রাহীমং সুসংৱাদং শ্রাৱযন জগাদ, ৎৱত্তো ভিন্নজাতীযাঃ সর্ৱ্ৱ আশিষং প্রাপ্স্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဤၑွရော ဘိန္နဇာတီယာန် ဝိၑွာသေန သပုဏျီကရိၐျတီတိ ပူရွွံ ဇ္ဉာတွာ ၑာသ္တြဒါတာ ပူရွွမ် ဣဗြာဟီမံ သုသံဝါဒံ ၑြာဝယန ဇဂါဒ, တွတ္တော ဘိန္နဇာတီယား သရွွ အာၑိၐံ ပြာပ္သျန္တီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:8
25 अन्तरसन्दर्भाः  

tadvad anyaśāstrepi likhyate, yathā, "dṛṣṭipātaṁ kariṣyanti te'vidhan yantu tamprati|"


yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusāreṇa tasyābhyantarato'mṛtatoyasya srotāṁsi nirgamiṣyanti|


sobhiṣiktto dāyūdo vaṁśe dāyūdo janmasthāne baitlehami pattane janiṣyate dharmmagranthe kimitthaṁ likhitaṁ nāsti?


tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣavārśva upāviśa|


phirauṇi śāstre likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapṛthivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|


tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradeśīyā lokā api puṇyārtham ayatamānā viśvāsena puṇyam alabhanta;


parantvibrāhīme tasya santānāya ca pratijñāḥ prati śuśruvire tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyetyekavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa eva|


kintu yīśukhrīṣṭe yo viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilokebhyo dīyate tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


kintu śāstre kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata eṣa dāsīputraḥ patnīputreṇa samaṁ nottarādhikārī bhaviyyatīti|"


yato 'smākaṁ samīpe yadvat tadvat teṣāṁ samīpe'pi susaṁvādaḥ pracārito 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yataste śrotāro viśvāsena sārddhaṁ tannāmiśrayan|


anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्