Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 itthaṁ vayaṁ yad viśvāsena sapuṇyībhavāmastadarthaṁ khrīṣṭasya samīpam asmān netuṁ vyavasthāgratho'smākaṁ vinetā babhūva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथोऽस्माकं विनेता बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইত্থং ৱযং যদ্ ৱিশ্ৱাসেন সপুণ্যীভৱামস্তদৰ্থং খ্ৰীষ্টস্য সমীপম্ অস্মান্ নেতুং ৱ্যৱস্থাগ্ৰথোঽস্মাকং ৱিনেতা বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইত্থং ৱযং যদ্ ৱিশ্ৱাসেন সপুণ্যীভৱামস্তদর্থং খ্রীষ্টস্য সমীপম্ অস্মান্ নেতুং ৱ্যৱস্থাগ্রথোঽস্মাকং ৱিনেতা বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣတ္ထံ ဝယံ ယဒ် ဝိၑွာသေန သပုဏျီဘဝါမသ္တဒရ္ထံ ခြီၐ္ဋသျ သမီပမ် အသ္မာန် နေတုံ ဝျဝသ္ထာဂြထော'သ္မာကံ ဝိနေတာ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaM vinEtA babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:24
16 अन्तरसन्दर्भाः  

khrīṣṭa ekaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpo bhavati|


tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradeśīyā lokā api puṇyārtham ayatamānā viśvāsena puṇyam alabhanta;


yataḥ khrīṣṭadharmme yadyapi yuṣmākaṁ daśasahasrāṇi vinetāro bhavanti tathāpi bahavo janakā na bhavanti yato'hameva susaṁvādena yīśukhrīṣṭe yuṣmān ajanayaṁ|


kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|


ahaṁ yad īśvarāya jīvāmi tadarthaṁ vyavasthayā vyavasthāyai amriye|


kintvadhunāgate viśvāse vayaṁ tasya vineturanadhīnā abhavāma|


yata etāni chāyāsvarūpāṇi kintu satyā mūrttiḥ khrīṣṭaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्