Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 parantvibrāhīme tasya santānāya ca pratijñāḥ prati śuśruvire tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyetyekavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 परन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পৰন্ত্ৱিব্ৰাহীমে তস্য সন্তানায চ প্ৰতিজ্ঞাঃ প্ৰতি শুশ্ৰুৱিৰে তত্ৰ সন্তানশব্দং বহুৱচনান্তম্ অভূৎৱা তৱ সন্তানাযেত্যেকৱচনান্তং বভূৱ স চ সন্তানঃ খ্ৰীষ্ট এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পরন্ত্ৱিব্রাহীমে তস্য সন্তানায চ প্রতিজ্ঞাঃ প্রতি শুশ্রুৱিরে তত্র সন্তানশব্দং বহুৱচনান্তম্ অভূৎৱা তৱ সন্তানাযেত্যেকৱচনান্তং বভূৱ স চ সন্তানঃ খ্রীষ্ট এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပရန္တွိဗြာဟီမေ တသျ သန္တာနာယ စ ပြတိဇ္ဉား ပြတိ ၑုၑြုဝိရေ တတြ သန္တာနၑဗ္ဒံ ဗဟုဝစနာန္တမ် အဘူတွာ တဝ သန္တာနာယေတျေကဝစနာန္တံ ဗဘူဝ သ စ သန္တာနး ခြီၐ္ဋ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirE tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:16
28 अन्तरसन्दर्भाः  

ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|


yūyamapi teṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśodbhavapuṁsā sarvvadeśīyā lokā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīme kathāmetāṁ kathayitvā īśvarosmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkṛtavān tasya niyamasyādhikāriṇopi yūyaṁ bhavatha|


tadvadasmākaṁ bahutve'pi sarvve vayaṁ khrīṣṭe ekaśarīrāḥ parasparam aṅgapratyaṅgatvena bhavāmaḥ|


ibrāhīm jagato'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|


ataeva sā pratijñā yad anugrahasya phalaṁ bhavet tadarthaṁ viśvāsamūlikā yatastathātve tadvaṁśasamudāyaṁ prati arthato ye vyavasthayā tadvaṁśasambhavāḥ kevalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsena tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|


yatasta isrāyelasya vaṁśā api ca dattakaputratvaṁ tejo niyamo vyavasthādānaṁ mandire bhajanaṁ pratijñāḥ pitṛpuruṣagaṇaścaiteṣu sarvveṣu teṣām adhikāro'sti|


deha ekaḥ sannapi yadvad bahvaṅgayukto bhavati, tasyaikasya vapuṣo 'ṅgānāṁ bahutvena yadvad ekaṁ vapu rbhavati, tadvat khrīṣṭaḥ|


yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ekaikaśca tasyaikaikam aṅgaṁ|


te kim ibrilokāḥ? ahamapībrī| te kim isrāyelīyāḥ? ahamapīsrāyelīyaḥ| te kim ibrāhīmo vaṁśāḥ? ahamapībrāhīmo vaṁśaḥ|


tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya kare samarpitā ca|


īśvaro bhinnajātīyān viśvāsena sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvatto bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


etannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyate|


sandhibhiḥ śirābhiścopakṛtaṁ saṁyuktañca kṛtsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavṛddhiṁ prāpnoti taṁ mūrddhānaṁ na dhārayati tena mānavena yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|


tena ca yihūdibhinnajātīyayośchinnatvagacchinnatvaco rmlecchaskuthīyayo rdāsamuktayośca ko'pi viśeṣo nāsti kintu sarvveṣu sarvvaḥ khrīṣṭa evāste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्