Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 vyavasthā tu viśvāsasambandhinī na bhavati kintvetāni yaḥ pālayiṣyati sa eva tai rjīviṣyatītiniyamasambandhinī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱ্যৱস্থা তু ৱিশ্ৱাসসম্বন্ধিনী ন ভৱতি কিন্ত্ৱেতানি যঃ পালযিষ্যতি স এৱ তৈ ৰ্জীৱিষ্যতীতিনিযমসম্বন্ধিনী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱ্যৱস্থা তু ৱিশ্ৱাসসম্বন্ধিনী ন ভৱতি কিন্ত্ৱেতানি যঃ পালযিষ্যতি স এৱ তৈ র্জীৱিষ্যতীতিনিযমসম্বন্ধিনী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝျဝသ္ထာ တု ဝိၑွာသသမ္ဗန္ဓိနီ န ဘဝတိ ကိန္တွေတာနိ ယး ပါလယိၐျတိ သ ဧဝ တဲ ရ္ဇီဝိၐျတီတိနိယမသမ္ဗန္ဓိနီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vyavasthA tu vizvAsasambandhinI na bhavati kintvEtAni yaH pAlayiSyati sa Eva tai rjIviSyatItiniyamasambandhinI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:12
13 अन्तरसन्दर्भाः  

tataḥ sa uvāca, māṁ paramaṁ kuto vadasi? vineścaraṁ na kopi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|


ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|


yato vyavasthāvalambino yadyadhikāriṇo bhavanti tarhi viśvāso viphalo jāyate sā pratijñāpi luptaiva|


ataeva sā pratijñā yad anugrahasya phalaṁ bhavet tadarthaṁ viśvāsamūlikā yatastathātve tadvaṁśasamudāyaṁ prati arthato ye vyavasthayā tadvaṁśasambhavāḥ kevalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsena tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|


itthaṁ sati jīvananimittā yājñā sā mama mṛtyujanikābhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्