Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭo nirarthakamamriyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অহমীশ্ৱৰস্যানুগ্ৰহং নাৱজানামি যস্মাদ্ ৱ্যৱস্থযা যদি পুণ্যং ভৱতি তৰ্হি খ্ৰীষ্টো নিৰৰ্থকমম্ৰিযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অহমীশ্ৱরস্যানুগ্রহং নাৱজানামি যস্মাদ্ ৱ্যৱস্থযা যদি পুণ্যং ভৱতি তর্হি খ্রীষ্টো নিরর্থকমম্রিযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အဟမီၑွရသျာနုဂြဟံ နာဝဇာနာမိ ယသ္မာဒ် ဝျဝသ္ထယာ ယဒိ ပုဏျံ ဘဝတိ တရှိ ခြီၐ္ဋော နိရရ္ထကမမြိယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:21
16 अन्तरसन्दर्भाः  

anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpeṇa īśvarājñāṁ lopayatha|


yatasta īśvaradattaṁ puṇyam avijñāya svakṛtapuṇyaṁ sthāpayitum ceṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|


ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|


yadi vayaṁ viśvasāmastarhyasmākamapi saeva viśvāsaḥ puṇyamiva gaṇayiṣyate|


ityatra vayaṁ kiṁ brūmaḥ? īśvaro yadyasmākaṁ sapakṣo bhavati tarhi ko vipakṣo'smākaṁ?


khrīṣṭaśca yadyanutthāpitaḥ syāt tarhyasmākaṁ ghoṣaṇaṁ vitathaṁ yuṣmākaṁ viśvāso'pi vitathaḥ|


khrīṣṭasya yadyanutthāpitaḥ syāt tarhi yuṣmākaṁ viśvāso vitathaḥ, yūyam adyāpi svapāpeṣu magnāstiṣṭhatha|


yuṣmākaṁ viśvāso yadi vitatho na bhavet tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tena susaṁvādena paritrāṇaṁ jāyate|


kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|


mayā yad bhagnaṁ tad yadi mayā punarnirmmīyate tarhi mayaivātmadoṣaḥ prakāśyate|


tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānesamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābho'bhaviṣyat|


aparaṁ yasya sambandhe lokā vyavasthāṁ labdhavantastena levīyayājakavargeṇa yadi siddhiḥ samabhaviṣyat tarhi hāroṇasya śreṇyā madhyād yājakaṁ na nirūpyeśvareṇa malkīṣedakaḥ śreṇyā madhyād aparasyaikasya yājakasyotthāpanaṁ kuta āvaśyakam abhaviṣyat?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्