Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 খ্ৰীষ্টেন সাৰ্দ্ধং ক্ৰুশে হতোঽস্মি তথাপি জীৱামি কিন্ত্ৱহং জীৱামীতি নহি খ্ৰীষ্ট এৱ মদন্ত ৰ্জীৱতি| সাম্প্ৰতং সশৰীৰেণ মযা যজ্জীৱিতং ধাৰ্য্যতে তৎ মম দযাকাৰিণি মদৰ্থং স্ৱীযপ্ৰাণত্যাগিনি চেশ্ৱৰপুত্ৰে ৱিশ্ৱসতা মযা ধাৰ্য্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 খ্রীষ্টেন সার্দ্ধং ক্রুশে হতোঽস্মি তথাপি জীৱামি কিন্ত্ৱহং জীৱামীতি নহি খ্রীষ্ট এৱ মদন্ত র্জীৱতি| সাম্প্রতং সশরীরেণ মযা যজ্জীৱিতং ধার্য্যতে তৎ মম দযাকারিণি মদর্থং স্ৱীযপ্রাণত্যাগিনি চেশ্ৱরপুত্রে ৱিশ্ৱসতা মযা ধার্য্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ခြီၐ္ဋေန သာရ္ဒ္ဓံ ကြုၑေ ဟတော'သ္မိ တထာပိ ဇီဝါမိ ကိန္တွဟံ ဇီဝါမီတိ နဟိ ခြီၐ္ဋ ဧဝ မဒန္တ ရ္ဇီဝတိ၊ သာမ္ပြတံ သၑရီရေဏ မယာ ယဇ္ဇီဝိတံ ဓာရျျတေ တတ် မမ ဒယာကာရိဏိ မဒရ္ထံ သွီယပြာဏတျာဂိနိ စေၑွရပုတြေ ဝိၑွသတာ မယာ ဓာရျျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:20
65 अन्तरसन्दर्भाः  

itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|


nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|


ahameva satyameṣapālako yastu satyo meṣapālakaḥ sa meṣārthaṁ prāṇatyāgaṁ karoti;


mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|


he pitasteṣāṁ sarvveṣām ekatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyekatvaṁ tathā teṣāmapyāvayorekatvaṁ bhavatu tena tvaṁ māṁ preritavān iti jagato lokāḥ pratiyantu|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati|


pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|


matprerayitrā jīvatā tātena yathāhaṁ jīvāmi tadvad yaḥ kaścin māmatti sopi mayā jīviṣyati|


anantajīvanadāyinyo yāḥ kathāstāstavaiva| bhavān amareśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|


itthaṁ mārgeṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībo'vādīt paśyātra sthāne jalamāste mama majjane kā bādhā?


sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|


yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvāde prakāśate| tadadhi dharmmapustakepi likhitamidaṁ "puṇyavān jano viśvāsena jīviṣyati"|


aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyate vā tanna;


yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|


yadi vayaṁ viśvasāmastarhyasmākamapi saeva viśvāsaḥ puṇyamiva gaṇayiṣyate|


aparaṁ vayaṁ yasmin anugrahāśraye tiṣṭhāmastanmadhyaṁ viśvāsamārgeṇa tenaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|


asmāsu nirupāyeṣu satsu khrīṣṭa upayukte samaye pāpināṁ nimittaṁ svīyān praṇān atyajat|


kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarosmān prati nijaṁ paramapremāṇaṁ darśitavān|


aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|


ataeva yadi vayaṁ khrīṣṭena sārddham ahanyāmahi tarhi punarapi tena sahitā jīviṣyāma ityatrāsmākaṁ viśvāso vidyate|


yadi khrīṣṭo yuṣmān adhitiṣṭhati tarhi pāpam uddiśya śarīraṁ mṛtaṁ kintu puṇyamuddiśyātmā jīvati|


aparaṁ yo'smāsu prīyate tenaitāsu vipatsu vayaṁ samyag vijayāmahe|


mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|


vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|


yataḥ śarīre caranto'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|


khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādeśe kenāpi na rotsyate|


khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva|


ato yūyaṁ viśvāsayuktā ādhve na veti jñātumātmaparīkṣāṁ kurudhvaṁ svānevānusandhatta| yīśuḥ khrīṣṭo yuṣmanmadhye vidyate svānadhi tat kiṁ na pratijānītha? tasmin avidyamāne yūyaṁ niṣpramāṇā bhavatha|


vayaṁ khrīṣṭasya premnā samākṛṣyāmahe yataḥ sarvveṣāṁ vinimayena yadyeko jano'mriyata tarhi te sarvve mṛtā ityāsmābhi rbudhyate|


aparañca ye jīvanti te yat svārthaṁ na jīvanti kintu teṣāṁ kṛte yo jano mṛtaḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthameva sa sarvveṣāṁ kṛte mṛtavān|


yato vayaṁ dṛṣṭimārge na carāmaḥ kintu viśvāsamārge|


asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo


kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|


īśvarasya sākṣāt ko'pi vyavasthayā sapuṇyo na bhavati tada vyaktaṁ yataḥ "puṇyavān mānavo viśvāsena jīviṣyatīti" śāstrīyaṁ vacaḥ|


ye tu khrīṣṭasya lokāste ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśe nihatavantaḥ|


kintu yenāhaṁ saṁsārāya hataḥ saṁsāro'pi mahyaṁ hatastadasmatprabho ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|


khrīṣṭastu viśvāsena yuṣmākaṁ hṛdayeṣu nivasatu| premaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


aparañca he puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayoṣitsu prīyadhvaṁ|


mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|


jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


yata ekaiko mahāyājako naivedyānāṁ balīnāñca dāne niyujyate, ato hetoretasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|


yūyaṁ taṁ khrīṣṭam adṛṣṭvāpi tasmin prīyadhve sāmprataṁ taṁ na paśyanto'pi tasmin viśvasanto 'nirvvacanīyena prabhāvayuktena cānandena praphullā bhavatha,


kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mocayati tarhyahaṁ tasya sannidhiṁ praviśya tena sārddhaṁ bhokṣye so 'pi mayā sārddhaṁ bhokṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्