Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 anantaraṁ caturdaśasu vatsareṣu gateṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānoṁ tītamapi svasaṅginam akaravaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं चतुर्दशसु वत्सरेषु गतेष्वहं बर्णब्बा सह यिरूशालमनगरं पुनरगच्छं, तदानों तीतमपि स्वसङ्गिनम् अकरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং চতুৰ্দশসু ৱৎসৰেষু গতেষ্ৱহং বৰ্ণব্বা সহ যিৰূশালমনগৰং পুনৰগচ্ছং, তদানোং তীতমপি স্ৱসঙ্গিনম্ অকৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং চতুর্দশসু ৱৎসরেষু গতেষ্ৱহং বর্ণব্বা সহ যিরূশালমনগরং পুনরগচ্ছং, তদানোং তীতমপি স্ৱসঙ্গিনম্ অকরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ စတုရ္ဒၑသု ဝတ္သရေၐု ဂတေၐွဟံ ဗရ္ဏဗ္ဗာ သဟ ယိရူၑာလမနဂရံ ပုနရဂစ္ဆံ, တဒါနောံ တီတမပိ သွသင်္ဂိနမ် အကရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM caturdazasu vatsarESu gatESvahaM barNabbA saha yirUzAlamanagaraM punaragacchaM, tadAnOM tItamapi svasagginam akaravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:1
20 अन्तरसन्दर्भाः  

śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;


barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|


tadā herod īśvarasya sammānaṁ nākarot; tasmāddhetoḥ parameśvarasya dūto haṭhāt taṁ prāharat tenaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā deśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇo bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampādite sati mārkanāmnā vikhyāto yo yohan taṁ saṅginaṁ kṛtvā yirūśālamnagarāt pratyāgatau|


te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|


te barṇabbāṁ yūpitaram avadan paulaśca mukhyo vaktā tasmāt taṁ markuriyam avadan|


tatkāraṇād vayam ekamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabho ryīśukhrīṣṭasya nāmanimittaṁ mṛtyumukhagatābhyāmasmākaṁ


sāṁsārikaśramasya parityāgāt kiṁ kevalamahaṁ barṇabbāśca nivāritau?


satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādeśaṁ gantuṁ prasthānam akaravaṁ|


yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyogaṁ janitavān sa dhanyo bhavatu|


yadi kaścit tītasya tattvaṁ jijñāsate tarhi sa mama sahabhāgī yuṣmanmadhye sahakārī ca, aparayo rbhrātrostattvaṁ vā yadi jijñāsate tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau ceti tena jñāyatāṁ|


tataḥ paraṁ varṣatraye vyatīte'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tena sārddham atiṣṭhaṁ|


tato'pare sarvve yihūdino'pi tena sārddhaṁ kapaṭācāram akurvvan barṇabbā api teṣāṁ kāpaṭyena vipathagāmyabhavat|


tato mama sahacarastīto yadyapi yūnānīya āsīt tathāpi tasya tvakchedo'pyāvaśyako na babhūva|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|


mama trāturīśvarasyājñayā ca tasya ghoṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्