Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 yuṣmākaṁ sannidhau yaḥ susaṁvādo'smābhi rghoṣitastasmād anyaḥ susaṁvādo'smākaṁ svargīyadūtānāṁ vā madhye kenacid yadi ghoṣyate tarhi sa śapto bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যুষ্মাকং সন্নিধৌ যঃ সুসংৱাদোঽস্মাভি ৰ্ঘোষিতস্তস্মাদ্ অন্যঃ সুসংৱাদোঽস্মাকং স্ৱৰ্গীযদূতানাং ৱা মধ্যে কেনচিদ্ যদি ঘোষ্যতে তৰ্হি স শপ্তো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যুষ্মাকং সন্নিধৌ যঃ সুসংৱাদোঽস্মাভি র্ঘোষিতস্তস্মাদ্ অন্যঃ সুসংৱাদোঽস্মাকং স্ৱর্গীযদূতানাং ৱা মধ্যে কেনচিদ্ যদি ঘোষ্যতে তর্হি স শপ্তো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယုၐ္မာကံ သန္နိဓော် ယး သုသံဝါဒေါ'သ္မာဘိ ရ္ဃောၐိတသ္တသ္မာဒ် အနျး သုသံဝါဒေါ'သ္မာကံ သွရ္ဂီယဒူတာနာံ ဝါ မဓျေ ကေနစိဒ် ယဒိ ဃောၐျတေ တရှိ သ ၑပ္တော ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAd anyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacid yadi ghOSyatE tarhi sa zaptO bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:8
23 अन्तरसन्दर्भाः  

paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata|


tadā sa śapathābhiśāpau kṛtvā provāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jāne'haṁ|


te mahāyājakānāṁ prācīnalokānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhokṣyāmahe dṛḍhenānena śapathena baddhvā abhavāma|


he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|


tasmād ahaṁ svajātīyabhrātṛṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrānto bhavitum aiccham|


iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti|


yadi kaścid yīśukhrīṣṭe na prīyate tarhi sa śāpagrasto bhavet prabhurāyāti|


pūrvvaṁ yadvad akathayāma, idānīmahaṁ punastadvat kathayāmi yūyaṁ yaṁ susaṁvādaṁ gṛhītavantastasmād anyo yena kenacid yuṣmatsannidhau ghoṣyate sa śapto bhavatu|


yāvanto lokā vyavasthāyāḥ karmmaṇyāśrayanti te sarvve śāpādhīnā bhavanti yato likhitamāste, yathā, "yaḥ kaścid etasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


khrīṣṭo'smān parikrīya vyavasthāyāḥ śāpāt mocitavān yato'smākaṁ vinimayena sa svayaṁ śāpāspadamabhavat tadadhi likhitamāste, yathā, "yaḥ kaścit tarāvullambyate so'bhiśapta iti|"


yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,


teṣāṁ locanāni paradārākāṅkṣīṇi pāpe cāśrāntāni te cañcalāni manāṁsi mohayanti lobhe tatparamanasaḥ santi ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्