Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 tataḥ param ahaṁ suriyāṁ kilikiyāñca deśau gatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ततः परम् अहं सुरियां किलिकियाञ्च देशौ गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততঃ পৰম্ অহং সুৰিযাং কিলিকিযাঞ্চ দেশৌ গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততঃ পরম্ অহং সুরিযাং কিলিকিযাঞ্চ দেশৌ গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတး ပရမ် အဟံ သုရိယာံ ကိလိကိယာဉ္စ ဒေၑော် ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tataH param ahaM suriyAM kilikiyAnjca dEzau gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:21
12 अन्तरसन्दर्भाः  

tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|


aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyāाbhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,


tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|


suriyākilikiyādeśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|


paulastatra punarbahudināni nyavasat, tato bhrātṛgaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagare śiro muṇḍayitvā priskillākkilābhyāṁ sahito jalapathena suriyādeśaṁ gatavān|


kupropadvīpaṁ dṛṣṭvā taṁ savyadiśi sthāpayitvā suriyādeśaṁ gatvā potasthadravyāṇyavarohayituṁ soranagare lāgitavantaḥ|


tadā paulo'kathayat ahaṁ kilikiyādeśasya tārṣanagarīyo yihūdīyo, nāhaṁ sāmānyanagarīyo mānavaḥ; ataeva vinaye'haṁ lākānāṁ samakṣaṁ kathāṁ kathayituṁ māmanujānīṣva|


paścāt so'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādeśasya tārṣanagaraṁ mama janmabhūmiḥ,etannagarīyasya gamilīyelanāmno'dhyāpakasya śiṣyo bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusāreṇa sampūrṇarūpeṇa śikṣito'bhavam idānīntanā yūyaṁ yādṛśā bhavatha tādṛśo'hamapīśvarasevāyām udyogī jātaḥ|


tadādhipatistatpatraṁ paṭhitvā pṛṣṭhavān eṣa kimpradeśīyo janaḥ? sa kilikiyāpradeśīya eko jana iti jñātvā kathitavān,


tena libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādeśīyāḥ kiyanto janāścotthāya stiphānena sārddhaṁ vyavadanta|


kintu bhrātṛgaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ preṣitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्