Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 aparaṁ he prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karoti yuṣmākamapi tādṛśa ekaḥ prabhuḥ svarge vidyata iti jñāyatāṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं हे प्रभवः, युष्माभि र्भर्त्सनं विहाय तान् प्रति न्याय्याचरणं क्रियतां यश्च कस्यापि पक्षपातं न करोति युष्माकमपि तादृश एकः प्रभुः स्वर्गे विद्यत इति ज्ञायतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং হে প্ৰভৱঃ, যুষ্মাভি ৰ্ভৰ্ত্সনং ৱিহায তান্ প্ৰতি ন্যায্যাচৰণং ক্ৰিযতাং যশ্চ কস্যাপি পক্ষপাতং ন কৰোতি যুষ্মাকমপি তাদৃশ একঃ প্ৰভুঃ স্ৱৰ্গে ৱিদ্যত ইতি জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং হে প্রভৱঃ, যুষ্মাভি র্ভর্ত্সনং ৱিহায তান্ প্রতি ন্যায্যাচরণং ক্রিযতাং যশ্চ কস্যাপি পক্ষপাতং ন করোতি যুষ্মাকমপি তাদৃশ একঃ প্রভুঃ স্ৱর্গে ৱিদ্যত ইতি জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ ဟေ ပြဘဝး, ယုၐ္မာဘိ ရ္ဘရ္တ္သနံ ဝိဟာယ တာန် ပြတိ နျာယျာစရဏံ ကြိယတာံ ယၑ္စ ကသျာပိ ပက္ၐပါတံ န ကရောတိ ယုၐ္မာကမပိ တာဒၖၑ ဧကး ပြဘုး သွရ္ဂေ ဝိဒျတ ဣတိ ဇ္ဉာယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:9
40 अन्तरसन्दर्भाः  

tadā te dāseyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvato janān dadṛśuḥ, tāvataeva saṁgṛhyānayan; tato'bhyāgatamanujai rvivāhagṛham apūryyata|


tataḥ sa nijadāseyān babhāṣe, vivāhīyaṁ bhojyamāsāditamāste, kintu nimantritā janā ayogyāḥ|


kintu prabhurāgantuṁ vilambata iti manasi cintayitvā yo duṣṭo dāso


tadā taṁ daṇḍayitvā yatra sthāne rodanaṁ dantagharṣaṇañcāsāte, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|


yūṣmān pratītareṣāṁ yādṛśo vyavahāro yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādṛśāneva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|


parebhyaḥ svān prati yathācaraṇam apekṣadhve parān prati yūyamapi tathācarata|


yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|


tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvaro manuṣyāṇām apakṣapātī san


taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|


yataḥ prabhunāhūto yo dāsaḥ sa prabho rmocitajanaḥ| tadvad tenāhūtaḥ svatantro jano'pi khrīṣṭasya dāsa eva|


kintu yaḥ kaścid anucitaṁ karmma karoti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyate tatra ko'pi pakṣapāto na bhaviṣyati|


aparañca he adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyeko'dhipatiḥ svarge vidyata iti jānīta|


yo dayāṁ nācarati tasya vicāro nirddayena kāriṣyate, kintu dayā vicāram abhibhaviṣyati|


kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, etacchāstrīyavacanānusārato yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|


paśyata yaiḥ kṛṣīvalai ryuṣmākaṁ śasyāni chinnāni tebhyo yuṣmābhi ryad vetanaṁ chinnaṁ tad uccai rdhvaniṁ karoti teṣāṁ śasyacchedakānām ārttarāvaḥ senāpateḥ parameśvarasya karṇakuharaṁ praviṣṭaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्