Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 दृष्टिगोचरीयपरिचर्य्यया मानुषेभ्यो रोचितुं मा यतध्वं किन्तु ख्रीष्टस्य दासा इव निविष्टमनोभिरीश्चरस्येच्छां साधयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 দৃষ্টিগোচৰীযপৰিচৰ্য্যযা মানুষেভ্যো ৰোচিতুং মা যতধ্ৱং কিন্তু খ্ৰীষ্টস্য দাসা ইৱ নিৱিষ্টমনোভিৰীশ্চৰস্যেচ্ছাং সাধযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 দৃষ্টিগোচরীযপরিচর্য্যযা মানুষেভ্যো রোচিতুং মা যতধ্ৱং কিন্তু খ্রীষ্টস্য দাসা ইৱ নিৱিষ্টমনোভিরীশ্চরস্যেচ্ছাং সাধযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဒၖၐ္ဋိဂေါစရီယပရိစရျျယာ မာနုၐေဘျော ရောစိတုံ မာ ယတဓွံ ကိန္တု ခြီၐ္ဋသျ ဒါသာ ဣဝ နိဝိၐ္ဋမနောဘိရီၑ္စရသျေစ္ဆာံ သာဓယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:6
20 अन्तरसन्दर्भाः  

yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurute, saeva mama bhrātā bhaginī jananī ca|


ye janā māṁ prabhuṁ vadanti, te sarvve svargarājyaṁ pravekṣyanti tanna, kintu yo mānavo mama svargasthasya pituriṣṭaṁ karmma karoti sa eva pravekṣyati|


yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|


aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|


yataḥ prabhunāhūto yo dāsaḥ sa prabho rmocitajanaḥ| tadvad tenāhūtaḥ svatantro jano'pi khrīṣṭasya dāsa eva|


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|


tasmād yūyam ajñānā na bhavata kintu prabhorabhimataṁ kiṁ tadavagatā bhavata|


ato he priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyate tadvat kevale mamopasthitikāle tannahi kintvidānīm anupasthite'pi mayi bahutarayatnenājñāṁ gṛhītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|


vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kṛte prārthanāṁ kurmmaḥ phalato yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpeṇāvagaccheta,


khrīṣṭasya dāso yo yuṣmaddeśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañceśvarasya sarvvasmin mano'bhilāṣe yat siddhāḥ pūrṇāśca bhaveta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kṛte yatate|


kintvīśvareṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādo'smāsu samārpyata tadvad vayaṁ mānavebhyo na rurociṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyeśvarāya rurociṣamāṇā bhāṣāmahe|


īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata|


yato yūyaṁ yeneśvarasyecchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|


itibhāvena yūyamapi susajjībhūya dehavāsasyāvaśiṣṭaṁ samayaṁ punarmānavānām icchāsādhanārthaṁ nahi kintvīśvarasyecchāsādhanārthaṁ yāpayata|


saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्