Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অহঞ্চ যস্য সুসংৱাদস্য শৃঙ্খলবদ্ধঃ প্ৰচাৰকদূতোঽস্মি তম্ উপযুক্তেনোৎসাহেন প্ৰচাৰযিতুং যথা শক্নুযাং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অহঞ্চ যস্য সুসংৱাদস্য শৃঙ্খলবদ্ধঃ প্রচারকদূতোঽস্মি তম্ উপযুক্তেনোৎসাহেন প্রচারযিতুং যথা শক্নুযাং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အဟဉ္စ ယသျ သုသံဝါဒသျ ၑၖင်္ခလဗဒ္ဓး ပြစာရကဒူတော'သ္မိ တမ် ဥပယုက္တေနောတ္သာဟေန ပြစာရယိတုံ ယထာ ၑက္နုယာံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:19
34 अन्तरसन्दर्भाः  

tataḥ pauैlabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ|


ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|


eṣa jano nirbhayatvena bhajanabhavane kathayitum ārabdhavān, tataḥ priskillākkilau tasyopadeśakathāṁ niśamya taṁ svayoḥ samīpam ānīya śuddharūpeṇeśvarasya kathām abodhayatām|


paulo bhajanabhavanaṁ gatvā prāyeṇa māsatrayam īśvarasya rājyasya vicāraṁ kṛtvā lokān pravartya sāhasena kathāmakathayat|


tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|


nirvighnam atiśayaniḥkṣobham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭe kathāḥ samupādiśat| iti||


tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|


he parameśvara adhunā teṣāṁ tarjanaṁ garjanañca śṛṇu;


itthaṁ prārthanayā yatra sthāne te sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvve pavitreṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣobheṇa prācārayan|


etasmād barṇabbāstaṁ gṛhītvā preritānāṁ samīpamānīya mārgamadhye prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣobhaḥ san dammeṣaknagare yīśo rnāma prācārayat etān sarvvavṛttāntān tān jñāpitavān|


tasmād anyadeśīyalokaiḥ sārddhaṁ vivādasyopasthitatvāt te taṁ hantum aceṣṭanta|


he bhrātṛgaṇa prabho ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ premnā ca vinaye'haṁ


pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate,


khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhye yena prakāreṇa sapramāṇam abhavat


kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvareṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahe|


lokā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ|


etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate|


īdṛśīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|


he karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ|


yuṣmān prati mama mahetsāho jāyate yuṣmān adhyahaṁ bahu ślāghe ca tena sarvvakleśasamaye'haṁ sāntvanayā pūrṇo harṣeṇa praphullitaśca bhavāmi|


ato viśvāso vākpaṭutā jñānaṁ sarvvotsāho 'smāsu prema caitai rguṇai ryūyaṁ yathāparān atiśedhve tathaivaitena guṇenāpyatiśedhvaṁ|


svargapṛthivyo ryadyad vidyate tatsarvvaṁ sa khrīṣṭe saṁgrahīṣyatīti hitaiṣiṇā


kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi|


phalataḥ pūrṇabuddhirūpadhanabhogāya premnā saṁyuktānāṁ teṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yate|


aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagare kliṣṭā ninditāśca santo'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnena yuṣmān īśvarasya susaṁvādam abodhayāma|


he bhrātaraḥ, śeṣe vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabho rvākyaṁ yuṣmākaṁ madhye yathā tathaivānyatrāpi pracaret mānyañca bhavet;


aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|


tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|


aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yato vayam uttamamanoviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्