Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 he bālakāḥ, yūyaṁ prabhum uddiśya pitrorājñāgrāhiṇo bhavata yatastat nyāyyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে বালকাঃ, যূযং প্ৰভুম্ উদ্দিশ্য পিত্ৰোৰাজ্ঞাগ্ৰাহিণো ভৱত যতস্তৎ ন্যায্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে বালকাঃ, যূযং প্রভুম্ উদ্দিশ্য পিত্রোরাজ্ঞাগ্রাহিণো ভৱত যতস্তৎ ন্যায্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဗာလကား, ယူယံ ပြဘုမ် ဥဒ္ဒိၑျ ပိတြောရာဇ္ဉာဂြာဟိဏော ဘဝတ ယတသ္တတ် နျာယျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNO bhavata yatastat nyAyyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:1
33 अन्तरसन्दर्भाः  

tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa|


aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate|


yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralokārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakāro bhavituṁ śaknoti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama copakāraḥ kṛtaḥ|


ataeva vyavasthā pavitrā, ādeśaśca pavitro nyāyyo hitakārī ca bhavati|


ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|


kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyante tarhi te prathamataḥ svīyaparijanān sevituṁ pitroḥ pratyupakarttuñca śikṣantāṁ yatastadeveśvarasya sākṣād uttamaṁ grāhyañca karmma|


tato heto ryūyaṁ prabhoranurodhāt mānavasṛṣṭānāṁ kartṛtvapadānāṁ vaśībhavata viśeṣato bhūpālasya yataḥ sa śreṣṭhaḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्