Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapanto manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং গীতৈ ৰ্গানৈঃ পাৰমাৰ্থিককীৰ্ত্তনৈশ্চ পৰস্পৰম্ আলপন্তো মনসা সাৰ্দ্ধং প্ৰভুম্ উদ্দিশ্য গাযত ৱাদযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং গীতৈ র্গানৈঃ পারমার্থিককীর্ত্তনৈশ্চ পরস্পরম্ আলপন্তো মনসা সার্দ্ধং প্রভুম্ উদ্দিশ্য গাযত ৱাদযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ဂီတဲ ရ္ဂာနဲး ပါရမာရ္ထိကကီရ္တ္တနဲၑ္စ ပရသ္ပရမ် အာလပန္တော မနသာ သာရ္ဒ္ဓံ ပြဘုမ် ဥဒ္ဒိၑျ ဂါယတ ဝါဒယတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:19
16 अन्तरसन्दर्भाः  

vadanai rmanujā ete samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti te narāḥ|


paścāt te gītamekaṁ saṁgīya jaitunākhyagiriṁ gatavantaḥ|


atha niśīthasamaye paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kṛtavantau, kārāsthitā lokāśca tadaśṛṇvan


ityanena kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣye buddhyāpi prārthayiṣye; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|


he bhrātaraḥ, sammilitānāṁ yuṣmākam ekena gītam anyenopadeśo'nyena parabhāṣānyena aiśvarikadarśanam anyenārthabodhakaṁ vākyaṁ labhyate kimetat? sarvvameva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|


yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karotu| kaścid vānandito bhavati? sa gītaṁ gāyatu|


aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्