Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 sarvvanāśajanakena surāpānena mattā mā bhavata kintvātmanā pūryyadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 সৰ্ৱ্ৱনাশজনকেন সুৰাপানেন মত্তা মা ভৱত কিন্ত্ৱাত্মনা পূৰ্য্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 সর্ৱ্ৱনাশজনকেন সুরাপানেন মত্তা মা ভৱত কিন্ত্ৱাত্মনা পূর্য্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သရွွနာၑဇနကေန သုရာပါနေန မတ္တာ မာ ဘဝတ ကိန္တွာတ္မနာ ပူရျျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:18
33 अन्तरसन्दर्भाः  

hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣeṇa ca paripūrṇamāste|


'paradāsān praharttuṁ mattānāṁ saṅge bhoktuṁ pātuñca pravarttate,


yato hetoḥ sa parameśvarasya gocare mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitreṇātmanā paripūrṇaḥ


tasmādeva yūyamabhadrā api yadi svasvabālakebhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakebhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?


kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,


ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|


lokāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yatheṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|


sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|


ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|


yato bhojanakāle yuṣmākamekaikena svakīyaṁ bhakṣyaṁ tūrṇaṁ grasyate tasmād eko jano bubhukṣitastiṣṭhati, anyaśca paritṛpto bhavati|


kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ|


lobhino madyapā nindakā upadrāviṇo vā ta īśvarasya rājyabhāgino na bhaviṣyanti|


ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|


tasmād yo naro 'nindita ekasyā yoṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā doṣeṇāliptānāñca santānānāṁ janako bhavati sa eva yogyaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्