इफिसियों 4:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script17 yuṣmān ahaṁ prabhunedaṁ bravīmyādiśāmi ca, anye bhinnajātīyā iva yūyaṁ pūna rmācarata| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari17 युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 যুষ্মান্ অহং প্ৰভুনেদং ব্ৰৱীম্যাদিশামি চ, অন্যে ভিন্নজাতীযা ইৱ যূযং পূন ৰ্মাচৰত| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 যুষ্মান্ অহং প্রভুনেদং ব্রৱীম্যাদিশামি চ, অন্যে ভিন্নজাতীযা ইৱ যূযং পূন র্মাচরত| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 ယုၐ္မာန် အဟံ ပြဘုနေဒံ ဗြဝီမျာဒိၑာမိ စ, အနျေ ဘိန္နဇာတီယာ ဣဝ ယူယံ ပူန ရ္မာစရတ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script17 yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata| अध्यायं द्रष्टव्यम् |
he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|