Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 jñānātiriktaṁ khrīṣṭasya prema jñāyatām īśvarasya sampūrṇavṛddhiparyyantaṁ yuṣmākaṁ vṛddhi rbhavatu ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 জ্ঞানাতিৰিক্তং খ্ৰীষ্টস্য প্ৰেম জ্ঞাযতাম্ ঈশ্ৱৰস্য সম্পূৰ্ণৱৃদ্ধিপৰ্য্যন্তং যুষ্মাকং ৱৃদ্ধি ৰ্ভৱতু চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 জ্ঞানাতিরিক্তং খ্রীষ্টস্য প্রেম জ্ঞাযতাম্ ঈশ্ৱরস্য সম্পূর্ণৱৃদ্ধিপর্য্যন্তং যুষ্মাকং ৱৃদ্ধি র্ভৱতু চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဇ္ဉာနာတိရိက္တံ ခြီၐ္ဋသျ ပြေမ ဇ္ဉာယတာမ် ဤၑွရသျ သမ္ပူရ္ဏဝၖဒ္ဓိပရျျန္တံ ယုၐ္မာကံ ဝၖဒ္ဓိ ရ္ဘဝတု စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:19
24 अन्तरसन्दर्भाः  

dharmmāya bubhukṣitāḥ tṛṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|


aparañca tasya pūrṇatāyā vayaṁ sarvve kramaśaḥ kramaśonugrahaṁ prāptāḥ|


yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|


asmābhiḥ saha khrīṣṭasya premavicchedaṁ janayituṁ kaḥ śaknoti? kleśo vyasanaṁ vā tāḍanā vā durbhikṣaṁ vā vastrahīnatvaṁ vā prāṇasaṁśayo vā khaṅgo vā kimetāni śaknuvanti?


vaiteṣāṁ kenāpi na śakyamityasmin dṛḍhaviśvāso mamāste|


vayaṁ khrīṣṭasya premnā samākṛṣyāmahe yataḥ sarvveṣāṁ vinimayena yadyeko jano'mriyata tarhi te sarvve mṛtā ityāsmābhi rbudhyate|


khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|


sarvveṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tena prakāśyate|


itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bodhāya sarvvaiḥ pavitralokaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


aparañca he puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayoṣitsu prīyadhvaṁ|


yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|


tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|


prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,


yūyaṁ taṁ khrīṣṭam adṛṣṭvāpi tasmin prīyadhve sāmprataṁ taṁ na paśyanto'pi tasmin viśvasanto 'nirvvacanīyena prabhāvayuktena cānandena praphullā bhavatha,


kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्