Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bodhāya sarvvaiḥ pavitralokaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ইত্থং প্ৰস্থতাযা দীৰ্ঘতাযা গভীৰতাযা উচ্চতাযাশ্চ বোধায সৰ্ৱ্ৱৈঃ পৱিত্ৰলোকৈঃ প্ৰাপ্যং সামৰ্থ্যং যুষ্মাভি ৰ্লভ্যতাং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ইত্থং প্রস্থতাযা দীর্ঘতাযা গভীরতাযা উচ্চতাযাশ্চ বোধায সর্ৱ্ৱৈঃ পৱিত্রলোকৈঃ প্রাপ্যং সামর্থ্যং যুষ্মাভি র্লভ্যতাং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဣတ္ထံ ပြသ္ထတာယာ ဒီရ္ဃတာယာ ဂဘီရတာယာ ဥစ္စတာယာၑ္စ ဗောဓာယ သရွွဲး ပဝိတြလောကဲး ပြာပျံ သာမရ္ထျံ ယုၐ္မာဘိ ရ္လဘျတာံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 itthaM prasthatAyA dIrghatAyA gabhIratAyA uccatAyAzca bOdhAya sarvvaiH pavitralOkaiH prApyaM sAmarthyaM yuSmAbhi rlabhyatAM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:18
28 अन्तरसन्दर्भाः  

mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|


yatasta īśvaradattaṁ puṇyam avijñāya svakṛtapuṇyaṁ sthāpayitum ceṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|


khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|


khrīṣṭo'smān parikrīya vyavasthāyāḥ śāpāt mocitavān yato'smākaṁ vinimayena sa svayaṁ śāpāspadamabhavat tadadhi likhitamāste, yathā, "yaḥ kaścit tarāvullambyate so'bhiśapta iti|"


tena kṛto yo manorathaḥ sampūrṇatāṁ gatavatsu samayeṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|


prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvveṣu pavitralokeṣu prema cāsta iti vārttāṁ śrutvāhamapi


jñānātiriktaṁ khrīṣṭasya prema jñāyatām īśvarasya sampūrṇavṛddhiparyyantaṁ yuṣmākaṁ vṛddhi rbhavatu ca|


vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svarge nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabho ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|


aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|


aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yo jano jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upaveśayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्