Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 ato heto rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ so'haṁ paulo bravīmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অতো হেতো ৰ্ভিন্নজাতীযানাং যুষ্মাকং নিমিত্তং যীশুখ্ৰীষ্টস্য বন্দী যঃ সোঽহং পৌলো ব্ৰৱীমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অতো হেতো র্ভিন্নজাতীযানাং যুষ্মাকং নিমিত্তং যীশুখ্রীষ্টস্য বন্দী যঃ সোঽহং পৌলো ব্রৱীমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အတော ဟေတော ရ္ဘိန္နဇာတီယာနာံ ယုၐ္မာကံ နိမိတ္တံ ယီၑုခြီၐ္ဋသျ ဗန္ဒီ ယး သော'ဟံ ပေါ်လော ဗြဝီမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:1
30 अन्तरसन्दर्भाः  

kintu sarvvāsāmetāsāṁ ghaṭanānāṁ pūrvvaṁ lokā yuṣmān dhṛtvā tāḍayiṣyanti, bhajanālaye kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ neṣyanti ca|


sa sahasrasenāpatiḥ sannidhāvāgamya paulaṁ dhṛtvā śṛṅkhaladvayena baddham ādiśya tān pṛṣṭavān eṣa kaḥ? kiṁ karmma cāyaṁ kṛtavān?


tataḥ sa tamādāya sahasrasenāpateḥ samīpam upasthāya kathitavān, bhavataḥ samīpe'sya kimapi nivedanamāste tasmāt bandiḥ paulo māmāhūya bhavataḥ samīpam enam ānetuṁ prārthitavān|


tataḥ so'vādīt bhavān ye ye lokāśca mama kathām adya śṛṇvanti prāyeṇa iti nahi kintvetat śṛṅkhalabandhanaṁ vinā sarvvathā te sarvve mādṛśā bhavantvitīśvasya samīpe prārthaye'ham|


kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|


vayaṁ yadi kliśyāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte kliśyāmahe yato'smābhi ryādṛśāni duḥkhāni sahyante yuṣmākaṁ tādṛśaduḥkhānāṁ sahanena tau sādhayiṣyete ityasmin yuṣmānadhi mama dṛḍhā pratyāśā bhavati|


yuṣmatpratyakṣe namraḥ kintu parokṣe pragalbhaḥ paulo'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthaye|


te kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tebhyo'pi tasya mahāparicārakaḥ; kintu nirbbodha iva bhāṣe, tebhyo'pyahaṁ bahupariśrame bahuprahāre bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśaye ca patitavān|


parantu he bhrātaraḥ, yadyaham idānīm api tvakchedaṁ pracārayeyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkṛte kruśaṁ nirbbādham abhaviṣyat|


paśyatāhaṁ paulo yuṣmān vadāmi yadi chinnatvaco bhavatha tarhi khrīṣṭena kimapi nopakāriṣyadhve|


ye tu khrīṣṭasya lokāste ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśe nihatavantaḥ|


yato vayaṁ yasmin viśvasya dṛḍhabhaktyā nirbhayatām īśvarasya samāgame sāmarthyañca


ato'haṁ yuṣmannimittaṁ duḥkhabhogena klāntiṁ yanna gacchāmīti prārthaye yatastadeva yuṣmākaṁ gauravaṁ|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


ato bandirahaṁ prabho rnāmnā yuṣmān vinaye yūyaṁ yenāhvānenāhūtāstadupayuktarūpeṇa


tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛाtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|


yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|


tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|


ahaṁ paulaḥ svahastākṣareṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugraho bhūyāt| āmena|


prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān


ataevāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kṛte duḥkhasya sahabhāgī bhava|


khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ


khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā


idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|


tvayā yo yaḥ kleśaḥ soḍhavyastasmāt mā bhaiṣīḥ paśya śayatāno yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣepsyati daśa dināni yāvat kleśo yuṣmāsu varttiṣyate ca| tvaṁ mṛtyuparyyantaṁ viśvāsyo bhava tenāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्