Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 kintu karuṇānidhirīśvaro yena mahāpremnāsmān dayitavān

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু কৰুণানিধিৰীশ্ৱৰো যেন মহাপ্ৰেম্নাস্মান্ দযিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু করুণানিধিরীশ্ৱরো যেন মহাপ্রেম্নাস্মান্ দযিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု ကရုဏာနိဓိရီၑွရော ယေန မဟာပြေမ္နာသ္မာန် ဒယိတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu karuNAnidhirIzvarO yEna mahAprEmnAsmAn dayitavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:4
34 अन्तरसन्दर्भाः  

ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lokānāṁ pāpamocane|


ityatra yihūdini tadanyaloke ca kopi viśeṣo nāsti yasmād yaḥ sarvveṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyo bhavati|


aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?


kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarosmān prati nijaṁ paramapremāṇaṁ darśitavān|


aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kevalayihūdināṁ nahi bhinnadeśināmapi madhyād


vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


he prabhoḥ priyā bhrātaraḥ, yuṣmākaṁ kṛta īśvarasya dhanyavādo'smābhiḥ sarvvadā karttavyo yata īśvara ā prathamād ātmanaḥ pāvanena satyadharmme viśvāsena ca paritrāṇārthaṁ yuṣmān varītavān


aparaṁ khrīṣṭe yīśau viśvāsapremabhyāṁ sahito'smatprabhoranugraho 'tīva pracuro'bhat|


so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi,


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्