Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 svakīyakruśe śatrutāṁ nihatya tenaivaikasmin śarīre tayo rdvayorīśvareṇa sandhiṁ kārayituṁ niścatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স্ৱকীযক্ৰুশে শত্ৰুতাং নিহত্য তেনৈৱৈকস্মিন্ শৰীৰে তযো ৰ্দ্ৱযোৰীশ্ৱৰেণ সন্ধিং কাৰযিতুং নিশ্চতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স্ৱকীযক্রুশে শত্রুতাং নিহত্য তেনৈৱৈকস্মিন্ শরীরে তযো র্দ্ৱযোরীশ্ৱরেণ সন্ধিং কারযিতুং নিশ্চতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သွကီယကြုၑေ ၑတြုတာံ နိဟတျ တေနဲဝဲကသ္မိန် ၑရီရေ တယော ရ္ဒွယောရီၑွရေဏ သန္ဓိံ ကာရယိတုံ နိၑ္စတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 svakIyakruzE zatrutAM nihatya tEnaivaikasmin zarIrE tayO rdvayOrIzvarENa sandhiM kArayituM nizcatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:16
14 अन्तरसन्दर्भाः  

phalato vayaṁ yadā ripava āsma tadeśvarasya putrasya maraṇena tena sārddhaṁ yadyasmākaṁ melanaṁ jātaṁ tarhi melanaprāptāḥ santo'vaśyaṁ tasya jīvanena rakṣāṁ lapsyāmahe|


vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastena sākaṁ kruśe'hanyateti vayaṁ jānīmaḥ|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvaro nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca preṣya tasya śarīre pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva eva sa īśvarasya vyavasthāyā adhīno na bhavati bhavituñca na śaknoti|


vayaṁ bahavaḥ santo'pyekapūpasvarūpā ekavapuḥsvarūpāśca bhavāmaḥ, yato vayaṁ sarvva ekapūpasya sahabhāginaḥ|


khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|


yataḥ sa sandhiṁ vidhāya tau dvau svasmin ekaṁ nutanaṁ mānavaṁ karttuṁ


arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,


yūyam ekaśarīrā ekātmānaśca tadvad āhvānena yūyam ekapratyāśāprāptaye samāhūtāḥ|


yacca daṇḍājñārūpaṁ ṛṇapatram asmākaṁ viruddham āsīt tat pramārjjitavān śalākābhiḥ kruśe baddhvā dūrīkṛtavāṁśca|


yasyāḥ prāptaye yūyam ekasmin śarīre samāhūtā abhavata seśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kṛtajñā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्