Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 kintvadhunā khrīṣṭe yīśāvāśrayaṁ prāpya purā dūravarttino yūyaṁ khrīṣṭasya śoṇitena nikaṭavarttino'bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्त्वधुना ख्रीष्टे यीशावाश्रयं प्राप्य पुरा दूरवर्त्तिनो यूयं ख्रीष्टस्य शोणितेन निकटवर्त्तिनोऽभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্ত্ৱধুনা খ্ৰীষ্টে যীশাৱাশ্ৰযং প্ৰাপ্য পুৰা দূৰৱৰ্ত্তিনো যূযং খ্ৰীষ্টস্য শোণিতেন নিকটৱৰ্ত্তিনোঽভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্ত্ৱধুনা খ্রীষ্টে যীশাৱাশ্রযং প্রাপ্য পুরা দূরৱর্ত্তিনো যূযং খ্রীষ্টস্য শোণিতেন নিকটৱর্ত্তিনোঽভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တွဓုနာ ခြီၐ္ဋေ ယီၑာဝါၑြယံ ပြာပျ ပုရာ ဒူရဝရ္တ္တိနော ယူယံ ခြီၐ္ဋသျ ၑောဏိတေန နိကဋဝရ္တ္တိနော'ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintvadhunA khrISTE yIzAvAzrayaM prApya purA dUravarttinO yUyaM khrISTasya zONitEna nikaTavarttinO'bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:13
41 अन्तरसन्दर्भाः  

aparañca etad gṛhīya meṣebhyo bhinnā api meṣā mama santi te sakalā ānayitavyāḥ; te mama śabdaṁ śroṣyanti tata eko vraja eko rakṣako bhaviṣyati|


he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|


yato yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalokānāñca nimittam arthād asmākaṁ prabhuḥ parameśvaro yāvato lākān āhvāsyati teṣāṁ sarvveṣāṁ nimittam ayamaṅgīkāra āste|


tataḥ so'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadeśīyānāṁ samīpaṁ preṣayiṣye|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|


yūyañca tasmāt khrīṣṭe yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|


yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma|


yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|


kenacit khrīṣṭa āśrite nūtanā sṛṣṭi rbhavati purātanāni lupyante paśya nikhilāni navīnāni bhavanti|


ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|


īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|


vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|


yat tasmin samaye yūyaṁ khrīṣṭād bhinnā isrāyelalokānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santo nirāśā nirīśvarāśca jagatyādhvam iti|


arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata|


sa ca khrīṣṭena yīśunāsmān tena sārddham utthāpitavān svarga upaveśitavāṁśca|


tasmāt sa pūrvvaniyamo'pi rudhirapātaṁ vinā na sādhitaḥ|


yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|


aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्