Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 yat tasmin samaye yūyaṁ khrīṣṭād bhinnā isrāyelalokānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santo nirāśā nirīśvarāśca jagatyādhvam iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यत् तस्मिन् समये यूयं ख्रीष्टाद् भिन्ना इस्रायेललोकानां सहवासाद् दूरस्थाः प्रतिज्ञासम्बलितनियमानां बहिः स्थिताः सन्तो निराशा निरीश्वराश्च जगत्याध्वम् इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যৎ তস্মিন্ সমযে যূযং খ্ৰীষ্টাদ্ ভিন্না ইস্ৰাযেললোকানাং সহৱাসাদ্ দূৰস্থাঃ প্ৰতিজ্ঞাসম্বলিতনিযমানাং বহিঃ স্থিতাঃ সন্তো নিৰাশা নিৰীশ্ৱৰাশ্চ জগত্যাধ্ৱম্ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যৎ তস্মিন্ সমযে যূযং খ্রীষ্টাদ্ ভিন্না ইস্রাযেললোকানাং সহৱাসাদ্ দূরস্থাঃ প্রতিজ্ঞাসম্বলিতনিযমানাং বহিঃ স্থিতাঃ সন্তো নিরাশা নিরীশ্ৱরাশ্চ জগত্যাধ্ৱম্ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတ် တသ္မိန် သမယေ ယူယံ ခြီၐ္ဋာဒ် ဘိန္နာ ဣသြာယေလလောကာနာံ သဟဝါသာဒ် ဒူရသ္ထား ပြတိဇ္ဉာသမ္ဗလိတနိယမာနာံ ဗဟိး သ္ထိတား သန္တော နိရာၑာ နိရီၑွရာၑ္စ ဇဂတျာဓွမ် ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yat tasmin samayE yUyaM khrISTAd bhinnA isrAyElalOkAnAM sahavAsAd dUrasthAH pratijnjAsambalitaniyamAnAM bahiH sthitAH santO nirAzA nirIzvarAzca jagatyAdhvam iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:12
51 अन्तरसन्दर्भाः  

tameva saphalaṁ karttaṁ tathā śatrugaṇasya ca| ṛृtīyākāriṇaścaiva karebhyo rakṣaṇāya naḥ|


aparañca etad gṛhīya meṣebhyo bhinnā api meṣā mama santi te sakalā ānayitavyāḥ; te mama śabdaṁ śroṣyanti tata eko vraja eko rakṣako bhaviṣyati|


ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|


yūyaṁ yaṁ bhajadhve taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahe taṁ jānīmahe, yato yihūdīyalokānāṁ madhyāt paritrāṇaṁ jāyate|


yato yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalokānāñca nimittam arthād asmākaṁ prabhuḥ parameśvaro yāvato lākān āhvāsyati teṣāṁ sarvveṣāṁ nimittam ayamaṅgīkāra āste|


etatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyelvaśīyānāṁ pratyāśāhetoham etena śuṅkhalena baddho'bhavam|


yūyamapi teṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśodbhavapuṁsā sarvvadeśīyā lokā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīme kathāmetāṁ kathayitvā īśvarosmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkṛtavān tasya niyamasyādhikāriṇopi yūyaṁ bhavatha|


arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta eveśvarasya santānā na bhavanti kintu pratiśravaṇād ye jāyante taeveśvaravaṁśo gaṇyate|


aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā ye svabhāvato'nīśvarāsteṣāṁ dāsatve'tiṣṭhata|


ata idānīṁ yūyam asamparkīyā videśinaśca na tiṣṭhanataḥ pavitralokaiḥ sahavāsina īśvarasya veśmavāsinaścādhve|


yataste svamanomāyām ācarantyāntarikājñānāt mānasikakāṭhinyācca timirāvṛtabuddhaya īśvarīyajīvanasya bagīrbhūtāśca bhavanti,


pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta ye yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīre maraṇena svena saha sandhāpitavān|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|


ye ca bhinnajātīyā lokā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karotu|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmeḥ prabho ryīśukhrīṣṭasya cājñānusārato yīśukhrīṣṭasya preritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|


vahnerdāhaṁ nirvvāpitavantaḥ khaṅgadhārād rakṣāṁ prāptavanto daurbbalye sabalīkṛtā yuddhe parākramiṇo jātāḥ pareṣāṁ sainyāni davayitavantaśca|


ataeva yasmin anṛtakathanam īśvarasya na sādhyaṁ tādṛśenācalena viṣayadvayena sammukhastharakṣāsthalasya prāptaye palāyitānām asmākaṁ sudṛḍhā sāntvanā jāyate|


kintvidānīm asau tasmāt śreṣṭhaṁ sevakapadaṁ prāptavān yataḥ sa śreṣṭhapratijñābhiḥ sthāpitasya śreṣṭhaniyamasya madhyastho'bhavat|


yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|


asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato


manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|


tasmin eṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karoti yathā sa pavitro 'sti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्