Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yato vayaṁ tasya kāryyaṁ prāg īśvareṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭe yīśau tena mṛṣṭāśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো ৱযং তস্য কাৰ্য্যং প্ৰাগ্ ঈশ্ৱৰেণ নিৰূপিতাভিঃ সৎক্ৰিযাভিঃ কালযাপনায খ্ৰীষ্টে যীশৌ তেন মৃষ্টাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো ৱযং তস্য কার্য্যং প্রাগ্ ঈশ্ৱরেণ নিরূপিতাভিঃ সৎক্রিযাভিঃ কালযাপনায খ্রীষ্টে যীশৌ তেন মৃষ্টাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ဝယံ တသျ ကာရျျံ ပြာဂ် ဤၑွရေဏ နိရူပိတာဘိး သတ္ကြိယာဘိး ကာလယာပနာယ ခြီၐ္ဋေ ယီၑော် တေန မၖၐ္ဋာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:10
58 अन्तरसन्दर्भाः  

yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|


kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|


itthaṁ sati yihūdiyāgālīlśomiroṇadeśīyāḥ sarvvā maṇḍalyo viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabho rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣepayitvā bahusaṁkhyā abhavan|


aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravṛttā yā yāphonagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī


ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|


yata īśvaro bahubhrātṛṇāṁ madhye svaputraṁ jyeṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkṛtavān tān tasya pratimūrtyāḥ sādṛśyaprāptyarthaṁ nyayuṁkta|


āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva|


kenacit khrīṣṭa āśrite nūtanā sṛṣṭi rbhavati purātanāni lupyante paśya nikhilāni navīnāni bhavanti|


etadarthaṁ vayaṁ yena sṛṣṭāḥ sa īśvara eva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|


aparam īśvaro yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tena yūyaṁ sarvvaviṣaye yatheṣṭaṁ prāpya sarvveṇa satkarmmaṇā bahuphalavanto bhaviṣyatha|


khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu navīnā sṛṣṭireva guṇayuktā|


īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|


vayaṁ yat tasya samakṣaṁ premnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sṛṣṭe pūrvvaṁ tenāsmān abhirocitavān, nijābhilaṣitānurodhācca


kintvadhunā khrīṣṭe yīśāvāśrayaṁ prāpya purā dūravarttino yūyaṁ khrīṣṭasya śoṇitena nikaṭavarttino'bhavata|


yataḥ sa sandhiṁ vidhāya tau dvau svasmin ekaṁ nutanaṁ mānavaṁ karttuṁ


arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata|


sa ca khrīṣṭena yīśunāsmān tena sārddham utthāpitavān svarga upaveśitavāṁśca|


ato bandirahaṁ prabho rnāmnā yuṣmān vinaye yūyaṁ yenāhvānenāhūtāstadupayuktarūpeṇa


dhārmmikatvena ca sṛṣṭaḥ sa eva paridhātavyaśca|


yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|


yata īśvara eva svakīyānurodhād yuṣmanmadhye manaskāmanāṁ karmmasiddhiñca vidadhāti|


prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,


svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkṛtaṁ navīnapuruṣaṁ parihitavantaśca|


sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākye satkarmmaṇi ca susthirīkarotu ca|


svīkṛteśvarabhaktīnāṁ yoṣitāṁ yogyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ|


sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|


tathaiva satkarmmāṇyapi prakāśante tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|


yo'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanena dhanino sukalā dātāraśca bhavantu,


ato yadi kaścid etādṛśebhyaḥ svaṁ pariṣkaroti tarhi sa pāvitaṁ prabhoḥ kāryyayogyaṁ sarvvasatkāryyāyopayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|


tena ceśvarasya loko nipuṇaḥ sarvvasmai satkarmmaṇe susajjaśca bhavati|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


tvañca sarvvaviṣaye svaṁ satkarmmaṇāṁ dṛṣṭāntaṁ darśaya śikṣāyāñcāvikṛtatvaṁ dhīratāṁ yathārthaṁ


te yathā deśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇe susajjāśca bhaveyuḥ


aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|


vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|


aparaṁ premni satkriyāsu caikaikasyotsāhavṛddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


ahaṁ tasmin tiṣṭhāmīti yo gadati tasyedam ucitaṁ yat khrīṣṭo yādṛg ācaritavān so 'pi tādṛg ācaret|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्