Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 aparaṁ yuṣmatsannidhau patrasyāsya pāṭhe kṛte lāyadikeyāsthasamitāvapi tasya pāṭho yathā bhavet lāyadikeyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyeta tathā ceṣṭadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं युष्मत्सन्निधौ पत्रस्यास्य पाठे कृते लायदिकेयास्थसमितावपि तस्य पाठो यथा भवेत् लायदिकेयाञ्च यत् पत्रं मया प्रहितं तद् यथा युष्माभिरपि पठ्येत तथा चेष्टध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং যুষ্মৎসন্নিধৌ পত্ৰস্যাস্য পাঠে কৃতে লাযদিকেযাস্থসমিতাৱপি তস্য পাঠো যথা ভৱেৎ লাযদিকেযাঞ্চ যৎ পত্ৰং মযা প্ৰহিতং তদ্ যথা যুষ্মাভিৰপি পঠ্যেত তথা চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং যুষ্মৎসন্নিধৌ পত্রস্যাস্য পাঠে কৃতে লাযদিকেযাস্থসমিতাৱপি তস্য পাঠো যথা ভৱেৎ লাযদিকেযাঞ্চ যৎ পত্রং মযা প্রহিতং তদ্ যথা যুষ্মাভিরপি পঠ্যেত তথা চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ ယုၐ္မတ္သန္နိဓော် ပတြသျာသျ ပါဌေ ကၖတေ လာယဒိကေယာသ္ထသမိတာဝပိ တသျ ပါဌော ယထာ ဘဝေတ် လာယဒိကေယာဉ္စ ယတ် ပတြံ မယာ ပြဟိတံ တဒ် ယထာ ယုၐ္မာဘိရပိ ပဌျေတ တထာ စေၐ္ဋဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM yuSmatsannidhau patrasyAsya pAThE kRtE lAyadikEyAsthasamitAvapi tasya pAThO yathA bhavEt lAyadikEyAnjca yat patraM mayA prahitaM tad yathA yuSmAbhirapi paThyEta tathA cESTadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:16
6 अन्तरसन्दर्भाः  

yuṣmākaṁ lāyadikeyāsthabhrātṛṇāñca kṛte yāvanto bhrātaraśca mama śārīrikamukhaṁ na dṛṣṭavantasteṣāṁ kṛte mama kiyān yatno bhavati tad yuṣmān jñāpayitum icchāmi|


yuṣmākaṁ lāyadikeyāsthitānāṁ hiyarāpalisthitānāñca bhrātṛṇāṁ hitāya so'tīva ceṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|


yūyaṁ lāyadikeyāsthān bhrātṛn numphāṁ tadgṛhasthitāṁ samitiñca mama namaskāraṁ jñāpayata|


patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|


yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्