Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 kintvidānīṁ krodho roṣo jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্ত্ৱিদানীং ক্ৰোধো ৰোষো জিহিংসিষা দুৰ্মুখতা ৱদননিৰ্গতকদালপশ্চৈতানি সৰ্ৱ্ৱাণি দূৰীকুৰুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্ত্ৱিদানীং ক্রোধো রোষো জিহিংসিষা দুর্মুখতা ৱদননির্গতকদালপশ্চৈতানি সর্ৱ্ৱাণি দূরীকুরুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တွိဒါနီံ ကြောဓော ရောၐော ဇိဟိံသိၐာ ဒုရ္မုခတာ ဝဒနနိရ္ဂတကဒါလပၑ္စဲတာနိ သရွွာဏိ ဒူရီကုရုဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintvidAnIM krOdhO rOSO jihiMsiSA durmukhatA vadananirgatakadAlapazcaitAni sarvvANi dUrIkurudhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:8
35 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati|


naravadhaścauryyaṁ lobho duṣṭatā pravañcanā kāmukatā kudṛṣṭirīśvaranindā garvvastama ityādīni nirgacchanti|


ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|


yuṣmanmadhye mātsaryyavivādabhedā bhavanti tataḥ kiṁ śārīrikācāriṇo nādhve mānuṣikamārgeṇa ca na caratha?


ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādṛśān draṣṭuṁ necchāmi tādṛśān drakṣyāmi, yūyamapi māṁ yādṛśaṁ draṣṭuṁ necchatha tādṛśaṁ drakṣyatha, yuṣmanmadhye vivāda īrṣyā krodho vipakṣatā parāpavādaḥ karṇejapanaṁ darpaḥ kalahaścaite bhaviṣyanti;


kintu yūyaṁ yadi parasparaṁ daṁdaśyadhve 'śāśyadhve ca tarhi yuṣmākam eko'nyena yanna grasyate tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ|


indrajālaṁ śatrutvaṁ vivādo'ntarjvalanaṁ krodhaḥ kalaho'naikyaṁ


darpaḥ parasparaṁ nirbhartsanaṁ dveṣaścāsmābhi rna karttavyāni|


tasmāt pūrvvakālikācārakārī yaḥ purātanapuruṣo māyābhilāṣai rnaśyati taṁ tyaktvā yuṣmābhi rmānasikabhāvo nūtanīkarttavyaḥ,


ato yūyaṁ sarvve mithyākathanaṁ parityajya samīpavāsibhiḥ saha satyālāpaṁ kuruta yato vayaṁ parasparam aṅgapratyaṅgā bhavāmaḥ|


aparaṁ krodhe jāte pāpaṁ mā kurudhvam, aśānte yuṣmākaṁ roṣesūryyo'staṁ na gacchatu|


aparaṁ yuṣmākaṁ vadanebhyaḥ ko'pi kadālāpo na nirgacchatu, kintu yena śroturupakāro jāyate tādṛśaḥ prayojanīyaniṣṭhāyai phaladāyaka ālāpo yuṣmākaṁ bhavatu|


aparaṁ kutsitālāpaḥ pralāpaḥ śleṣoktiśca na bhavatu yata etānyanucitāni kintvīśvarasya dhanyavādo bhavatu|


ato veśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣo devapūjātulyo lobhaścaitāni rpāिthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|


yūyaṁ parasparaṁ mṛṣākathāṁ na vadata yato yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ


yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tena viśvāsyo 'manye paricārakatve nyayujye ca| tad aviśvāsācaraṇam ajñānena mayā kṛtamiti hetorahaṁ tenānukampito'bhavaṁ|


humināyasikandarau teṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣete tadarthaṁ mayā śayatānasya kare samarpitau|


ato hetoretāvatsākṣimeghai rveṣṭitāḥ santo vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpite mārge dhairyyeṇa dhāvāma|


yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ taireva na nindyate?


sarvvān dveṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkṛtya


ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti|


kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ loṭaṁ rakṣitavān|


svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti|


tathaiveme svapnācāriṇo'pi svaśarīrāṇi kalaṅkayanti rājādhīnatāṁ na svīkurvvantyuccapadasthān nindanti ca|


tena manuṣyā mahātāpena tāpitāsteṣāṁ daṇḍānām ādhipatyaviśiṣṭasyeśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्