Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 yasyāḥ prāptaye yūyam ekasmin śarīre samāhūtā abhavata seśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kṛtajñā bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যস্যাঃ প্ৰাপ্তযে যূযম্ একস্মিন্ শৰীৰে সমাহূতা অভৱত সেশ্ৱৰীযা শান্তি ৰ্যুষ্মাকং মনাংস্যধিতিষ্ঠতু যূযঞ্চ কৃতজ্ঞা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যস্যাঃ প্রাপ্তযে যূযম্ একস্মিন্ শরীরে সমাহূতা অভৱত সেশ্ৱরীযা শান্তি র্যুষ্মাকং মনাংস্যধিতিষ্ঠতু যূযঞ্চ কৃতজ্ঞা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယသျား ပြာပ္တယေ ယူယမ် ဧကသ္မိန် ၑရီရေ သမာဟူတာ အဘဝတ သေၑွရီယာ ၑာန္တိ ရျုၐ္မာကံ မနာံသျဓိတိၐ္ဌတု ယူယဉ္စ ကၖတဇ္ဉာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yasyAH prAptayE yUyam Ekasmin zarIrE samAhUtA abhavata sEzvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyanjca kRtajnjA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:15
35 अन्तरसन्दर्भाः  

ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


aparam īśvaraṁ jñātvāpi te tam īśvarajñānena nādriyanta kṛtajñā vā na jātāḥ; tasmāt teṣāṁ sarvve tarkā viphalībhūtāḥ, aparañca teṣāṁ vivekaśūnyāni manāṁsi timire magnāni|


bhakṣyaṁ peyañceśvararājyasya sāro nahi, kintu puṇyaṁ śāntiśca pavitreṇātmanā jāta ānandaśca|


ataeva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhve tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayena yuṣmān śāntyānandābhyāṁ sampūrṇān karotu|


viśvāsena sapuṇyīkṛtā vayam īśvareṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭena melanaṁ prāptāḥ|


vayaṁ bahavaḥ santo'pyekapūpasvarūpā ekavapuḥsvarūpāśca bhavāmaḥ, yato vayaṁ sarvva ekapūpasya sahabhāginaḥ|


aviśvāsī jano yadi vā pṛthag bhavati tarhi pṛthag bhavatu; etena bhrātā bhaginī vā na nibadhyate tathāpi vayamīśvareṇa śāntaye samāhūtāḥ|


ataeva yuṣmākaṁ hitāya sarvvameva bhavati tasmād bahūnāṁ pracurānuुgrahaprāpte rbahulokānāṁ dhanyavādeneśvarasya mahimā samyak prakāśiṣyate|


tena sarvvaviṣaye sadhanībhūtai ryuṣmābhiḥ sarvvaviṣaye dānaśīlatāyāṁ prakāśitāyām asmābhirīśvarasya dhanyavādaḥ sādhayiṣyate|


tasmāccaikaikasyāṅgasya svasvaparimāṇānusāreṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kṛtsnasya śarīrasya saṁyoge sammilane ca jāte premnā niṣṭhāṁ labhamānaṁ kṛtsnaṁ śarīraṁ vṛddhiṁ prāpnoti|


yūyam ekaśarīrā ekātmānaśca tadvad āhvānena yūyam ekapratyāśāprāptaye samāhūtāḥ|


ato yūyaṁ priyabālakā iveśvarasyānukāriṇo bhavata,


sarvvadā sarvvaviṣaye'smatprabho yīśoḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|


yaśca pitā tejovāsināṁ pavitralokānām adhikārasyāṁśitvāyāsmān yogyān kṛtavān taṁ yad dhanyaṁ vadeta varam enaṁ yācāmahe|


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāse susthirāḥ santastenaiva nityaṁ dhanyavādaṁ kuruta|


vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabho ryīśo rnāmnā kuruta tena pitaram īśvaraṁ dhanyaṁ vadata ca|


sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|


mama prathama ādeśo'yaṁ, prārthanāvinayanivedanadhanyavādāḥ karttavyāḥ,


viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūto 'bhavaḥ, bahusākṣiṇāṁ samakṣañcottamāṁ pratijñāṁ svīkṛtavān|


ataeva yīśunāsmābhi rnityaṁ praśaṁsārūpo balirarthatastasya nāmāṅgīkurvvatām oṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ|


tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्