Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যূযম্ একৈকস্যাচৰণং সহধ্ৱং যেন চ যস্য কিমপ্যপৰাধ্যতে তস্য তং দোষং স ক্ষমতাং, খ্ৰীষ্টো যুষ্মাকং দোষান্ যদ্ৱদ্ ক্ষমিতৱান্ যূযমপি তদ্ৱৎ কুৰুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যূযম্ একৈকস্যাচরণং সহধ্ৱং যেন চ যস্য কিমপ্যপরাধ্যতে তস্য তং দোষং স ক্ষমতাং, খ্রীষ্টো যুষ্মাকং দোষান্ যদ্ৱদ্ ক্ষমিতৱান্ যূযমপি তদ্ৱৎ কুরুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယူယမ် ဧကဲကသျာစရဏံ သဟဓွံ ယေန စ ယသျ ကိမပျပရာဓျတေ တသျ တံ ဒေါၐံ သ က္ၐမတာံ, ခြီၐ္ဋော ယုၐ္မာကံ ဒေါၐာန် ယဒွဒ် က္ၐမိတဝါန် ယူယမပိ တဒွတ် ကုရုဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yUyam EkaikasyAcaraNaM sahadhvaM yEna ca yasya kimapyaparAdhyatE tasya taM dOSaM sa kSamatAM, khrISTO yuSmAkaM dOSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:13
25 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛृtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|


vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|


aparañca yuṣmāsu prārthayituṁ samutthiteṣu yadi kopi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kṛte yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyate|


yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahe tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmano rakṣa|


tadā yīśurakathayat, he pitaretān kṣamasva yata ete yat karmma kurvvanti tan na viduḥ; paścātte guṭikāpātaṁ kṛtvā tasya vastrāṇi vibhajya jagṛhuḥ|


aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭo yathā yuṣmān pratyagṛhlāt tathā yuṣmākamapyeko jano'nyajanaṁ pratigṛhlātu|


yasya yo doṣo yuṣmābhiḥ kṣamyate tasya sa doṣo mayāpi kṣamyate yaśca doṣo mayā kṣamyate sa yuṣmākaṁ kṛte khrīṣṭasya sākṣāt kṣamyate|


pavitra ātmā niṣkapaṭaṁ prema satyālāpa īśvarīyaśakti


yuṣmākam ekaiko janaḥ parasya bhāraṁ vahatvanena prakāreṇa khrīṣṭasya vidhiṁ pālayata|


sarvvathā namratāṁ mṛdutāṁ titikṣāṁ parasparaṁ pramnā sahiṣṇutāñcācarata|


yūyaṁ parasparaṁ hitaiṣiṇaḥ komalāntaḥkaraṇāśca bhavata| aparam īśvaraḥ khrīṣṭena yadvad yuṣmākaṁ doṣān kṣamitavān tadvad yūyamapi parasparaṁ kṣamadhvaṁ|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


ataeva yūyam īśvarasya manobhilaṣitāḥ pavitrāḥ priyāśca lokā iva snehayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|


yo dayāṁ nācarati tasya vicāro nirddayena kāriṣyate, kintu dayā vicāram abhibhaviṣyati|


tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्