Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tena ca yihūdibhinnajātīyayośchinnatvagacchinnatvaco rmlecchaskuthīyayo rdāsamuktayośca ko'pi viśeṣo nāsti kintu sarvveṣu sarvvaḥ khrīṣṭa evāste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তেন চ যিহূদিভিন্নজাতীযযোশ্ছিন্নৎৱগচ্ছিন্নৎৱচো ৰ্ম্লেচ্ছস্কুথীযযো ৰ্দাসমুক্তযোশ্চ কোঽপি ৱিশেষো নাস্তি কিন্তু সৰ্ৱ্ৱেষু সৰ্ৱ্ৱঃ খ্ৰীষ্ট এৱাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তেন চ যিহূদিভিন্নজাতীযযোশ্ছিন্নৎৱগচ্ছিন্নৎৱচো র্ম্লেচ্ছস্কুথীযযো র্দাসমুক্তযোশ্চ কোঽপি ৱিশেষো নাস্তি কিন্তু সর্ৱ্ৱেষু সর্ৱ্ৱঃ খ্রীষ্ট এৱাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တေန စ ယိဟူဒိဘိန္နဇာတီယယောၑ္ဆိန္နတွဂစ္ဆိန္နတွစော ရ္မ္လေစ္ဆသ္ကုထီယယော ရ္ဒာသမုက္တယောၑ္စ ကော'ပိ ဝိၑေၐော နာသ္တိ ကိန္တု သရွွေၐု သရွွး ခြီၐ္ဋ ဧဝါသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:11
54 अन्तरसन्दर्भाः  

tato yīśuḥ pratyuditavān, yo jano mayi prīyate sa mamājñā api gṛhlāti, tena mama pitāpi tasmin preṣyate, āvāñca tannikaṭamāgatya tena saha nivatsyāvaḥ|


ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|


tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tebhyo dattavān|


tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||


asabhyalokā yatheṣṭam anukampāṁ kṛtvā varttamānavṛṣṭeḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|


te'sabhyalokāstasya haste sarpam avalambamānaṁ dṛṣṭvā parasparam uktavanta eṣa jano'vaśyaṁ narahā bhaviṣyati, yato yadyapi jaladhe rakṣāṁ prāptavān tathāpi pratiphaladāyaka enaṁ jīvituṁ na dadāti|


ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|


ityatra yihūdini tadanyaloke ca kopi viśeṣo nāsti yasmād yaḥ sarvveṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyo bhavati|


yīśukhrīṣṭe viśvāsakaraṇād īśvareṇa dattaṁ tat puṇyaṁ sakaleṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttate|


sa kiṁ kevalayihūdinām īśvaro bhavati? bhinnadeśinām īśvaro na bhavati? bhinnadeśināmapi bhavati;


yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma|


kintūkterartho yadi mayā na budhyate tarhyahaṁ vaktrā mleccha iva maṁsye vaktāpi mayā mleccha iva maṁsyate|


tvakchedaḥ sāro nahi tadvadatvakchedo'pi sāro nahi kintvīśvarasyājñānāṁ pālanameva|


khrīṣṭena sārddhaṁ kruśe hato'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa eva madanta rjīvati| sāmprataṁ saśarīreṇa mayā yajjīvitaṁ dhāryyate tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini ceśvaraputre viśvasatā mayā dhāryyate|


khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu premnā saphalo viśvāsa eva guṇayuktaḥ|


sarvveṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tena prakāśyate|


yataḥ sa evāsmākaṁ sandhiḥ sa dvayam ekīkṛtavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhedakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīreṇa luptavāṁśca|


yataḥ sa sandhiṁ vidhāya tau dvau svasmin ekaṁ nutanaṁ mānavaṁ karttuṁ


khrīṣṭastu viśvāsena yuṣmākaṁ hṛdayeṣu nivasatu| premaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|


arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,


dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|


yūyañca tena pūrṇā bhavatha yataḥ sa sarvveṣāṁ rājatvakarttṛtvapadānāṁ mūrddhāsti,


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्