Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 yuṣmatsannidhau mama śarīre'varttamāne'pi mamātmā varttate tena yuṣmākaṁ surītiṁ khrīṣṭaviśvāse sthiratvañca dṛṣṭvāham ānandāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 युष्मत्सन्निधौ मम शरीरेऽवर्त्तमानेऽपि ममात्मा वर्त्तते तेन युष्माकं सुरीतिं ख्रीष्टविश्वासे स्थिरत्वञ्च दृष्ट्वाहम् आनन्दामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যুষ্মৎসন্নিধৌ মম শৰীৰেঽৱৰ্ত্তমানেঽপি মমাত্মা ৱৰ্ত্ততে তেন যুষ্মাকং সুৰীতিং খ্ৰীষ্টৱিশ্ৱাসে স্থিৰৎৱঞ্চ দৃষ্ট্ৱাহম্ আনন্দামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যুষ্মৎসন্নিধৌ মম শরীরেঽৱর্ত্তমানেঽপি মমাত্মা ৱর্ত্ততে তেন যুষ্মাকং সুরীতিং খ্রীষ্টৱিশ্ৱাসে স্থিরৎৱঞ্চ দৃষ্ট্ৱাহম্ আনন্দামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယုၐ္မတ္သန္နိဓော် မမ ၑရီရေ'ဝရ္တ္တမာနေ'ပိ မမာတ္မာ ဝရ္တ္တတေ တေန ယုၐ္မာကံ သုရီတိံ ခြီၐ္ဋဝိၑွာသေ သ္ထိရတွဉ္စ ဒၖၐ္ဋွာဟမ် အာနန္ဒာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:5
19 अन्तरसन्दर्भाः  

preritānām upadeśe saṅgatau pūpabhañjane prārthanāsu ca manaḥsaṁyogaṁ kṛtvātiṣṭhan|


yihūdīyānām anyadeśīyalokānāñca samīpa etādṛśaṁ sākṣyaṁ dadāmi|


yaśca bubhukṣitaḥ sa svagṛhe bhuṅktāṁ| daṇḍaprāptaye yuṣmābhi rna samāgamyatāṁ| etadbhinnaṁ yad ādeṣṭavyaṁ tad yuṣmatsamīpāgamanakāle mayādekṣyate|


sarvvakarmmāṇi ca vidhyanusārataḥ suparipāṭyā kriyantāṁ|


ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|


yūyaṁ jāgṛta viśvāse susthirā bhavata pauruṣaṁ prakāśayata balavanto bhavata|


yuṣmākaṁ lāyadikeyāsthabhrātṛṇāñca kṛte yāvanto bhrātaraśca mama śārīrikamukhaṁ na dṛṣṭavantasteṣāṁ kṛte mama kiyān yatno bhavati tad yuṣmān jñāpayitum icchāmi|


he bhrātaraḥ manasā nahi kintu vadanena kiyatkālaṁ yuṣmatto 'smākaṁ vicchede jāte vayaṁ yuṣmākaṁ mukhāni draṣṭum atyākāṅkṣayā bahu yatitavantaḥ|


yato yūyaṁ yadi prabhāvavatiṣṭhatha tarhyanena vayam adhunā jīvāmaḥ|


yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|


sā pratyāśāsmākaṁ manonaukāyā acalo laṅgaro bhūtvā vicchedakavastrasyābhyantaraṁ praviṣṭā|


ato viśvāse susthirāstiṣṭhantastena sārddhaṁ yudhyata, yuṣmākaṁ jagannivāsibhrātṛṣvapi tādṛśāḥ kleśā varttanta iti jānīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्