Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 te vidhayaḥ svecchābhaktyā namratayā śarīrakleśanena ca jñānavidhivat prakāśante tathāpi te'gaṇyāḥ śārīrikabhāvavarddhakāśca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তে ৱিধযঃ স্ৱেচ্ছাভক্ত্যা নম্ৰতযা শৰীৰক্লেশনেন চ জ্ঞানৱিধিৱৎ প্ৰকাশন্তে তথাপি তেঽগণ্যাঃ শাৰীৰিকভাৱৱৰ্দ্ধকাশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তে ৱিধযঃ স্ৱেচ্ছাভক্ত্যা নম্রতযা শরীরক্লেশনেন চ জ্ঞানৱিধিৱৎ প্রকাশন্তে তথাপি তেঽগণ্যাঃ শারীরিকভাৱৱর্দ্ধকাশ্চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တေ ဝိဓယး သွေစ္ဆာဘက္တျာ နမြတယာ ၑရီရက္လေၑနေန စ ဇ္ဉာနဝိဓိဝတ် ပြကာၑန္တေ တထာပိ တေ'ဂဏျား ၑာရီရိကဘာဝဝရ္ဒ္ဓကာၑ္စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:23
10 अन्तरसन्दर्भाः  

yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|


ko'pi kadāpi na svakīyāṁ tanum ṛtīyitavān kintu sarvve tāṁ vibhrati puṣṇanti ca| khrīṣṭo'pi samitiṁ prati tadeva karoti,


aparañca namratā svargadūtānāṁ sevā caitādṛśam iṣṭakarmmācaran yaḥ kaścit parokṣaviṣayān praviśati svakīyaśārīrikabhāvena ca mudhā garvvitaḥ san


sāvadhānā bhavata mānuṣikaśikṣāta ihalokasya varṇamālātaścotpannā khrīṣṭasya vipakṣā yā darśanavidyā mithyāpratāraṇā ca tayā ko'pi yuṣmākaṁ kṣatiṁ na janayatu|


bhūtasvarūpāṇāṁ śikṣāyāṁ bhramakātmanāṁ vākyeṣu ca manāṁsi niveśya dharmmād bhraṁśiṣyante| tāni tu bhakṣyāṇi viśvāsināṁ svīkṛtasatyadharmmāṇāñca dhanyavādasahitāya bhogāyeśvareṇa sasṛjire|


yataḥ śārīriko yatnaḥ svalpaphalado bhavati kintvīśvarabhaktiraihikapāratrikajīvanayoḥ pratijñāyuktā satī sarvvatra phaladā bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्