Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 yacca daṇḍājñārūpaṁ ṛṇapatram asmākaṁ viruddham āsīt tat pramārjjitavān śalākābhiḥ kruśe baddhvā dūrīkṛtavāṁśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यच्च दण्डाज्ञारूपं ऋणपत्रम् अस्माकं विरुद्धम् आसीत् तत् प्रमार्ज्जितवान् शलाकाभिः क्रुशे बद्ध्वा दूरीकृतवांश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যচ্চ দণ্ডাজ্ঞাৰূপং ঋণপত্ৰম্ অস্মাকং ৱিৰুদ্ধম্ আসীৎ তৎ প্ৰমাৰ্জ্জিতৱান্ শলাকাভিঃ ক্ৰুশে বদ্ধ্ৱা দূৰীকৃতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যচ্চ দণ্ডাজ্ঞারূপং ঋণপত্রম্ অস্মাকং ৱিরুদ্ধম্ আসীৎ তৎ প্রমার্জ্জিতৱান্ শলাকাভিঃ ক্রুশে বদ্ধ্ৱা দূরীকৃতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယစ္စ ဒဏ္ဍာဇ္ဉာရူပံ ၒဏပတြမ် အသ္မာကံ ဝိရုဒ္ဓမ် အာသီတ် တတ် ပြမာရ္ဇ္ဇိတဝါန် ၑလာကာဘိး ကြုၑေ ဗဒ္ဓွာ ဒူရီကၖတဝါံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:14
21 अन्तरसन्दर्भाः  

tasya jāyā dvāvimau nirdoṣau prabhoḥ sarvvājñā vyavasthāśca saṁmanya īśvaradṛṣṭau dhārmmikāvāstām|


ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;


yadi yūyaṁ khrīṣṭena sārddhaṁ saṁsārasya varṇamālāyai mṛtā abhavata tarhi yaiै rdravyai rbhogena kṣayaṁ gantavyaṁ


vidharmmasya nigūḍho guṇa idānīmapi phalati kintu yastaṁ nivārayati so'dyāpi dūrīkṛto nābhavat|


anenāgravarttino vidhe durbbalatāyā niṣphalatāyāśca hetorarthato vyavasthayā kimapi siddhaṁ na jātamitihetostasya lopo bhavati|


anena taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkṛtavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lopo nikaṭo 'bhavat|


vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्